SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ 88888888888888888888888888888888888 (६०८) वाताहाराश्च निष्पापा निराधारा निरागसः। वाध्यन्ते पाशिकर्जालैः हन्यन्ते च धनुर्धरैः॥ 48888888888888888888888 मारयन्ति ये पापा तादृशान् मृगपक्षिणः। मृत्वा ते नरकं यान्ति सहन्ते यमयातनाम्॥ (६१०) प्राणा यथात्मनोऽभीष्टाः परेषामपि ते तथा। इति मत्वा महान्तो वै, पीडयन्ति न प्राणिनः॥ | 888888888888888888888. विमानवासिनो देवाः स्वेच्छचारविहारिणः। तिर्यञ्चस्तथा जीवाः ते सन्ति सर्वलोकगाः॥ (६१२) आपुष्करार्धमास्थानं सम्भवन्त्येव मानवाः। ततो बहिर्नवा वासो मनुजानां विनिश्चितः॥ जम्बूद्वीपादयो द्वीपा वितता बहवोऽवनौ। ® लवणादयोऽनेके सागरा जलराशयः॥ PERS68888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : १०३
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy