SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 8888888888888888 (५७९) मनसा विभाव्यते पूर्व लाभाऽलाभौ समीक्ष्य च। इदं कार्यं करिष्येऽहं प्रतिजानिते गिरा ततः॥ (५८०) ___ पुरा निर्धारितं द्वाभ्यां कायेनारभ्यते हि तत्: औदारिको वैक्रियश्चैव तैजसा हरकौ तथा। पूर्वेण सहिताः सप्त काययोगाः प्रकीर्तिताः॥ 888888888888888888888 ते योगा कस्य के वा भवन्ति केन हेतुना। ॐ क्रमेण तान् वदिष्यामि शृणुध्वं मुनिसत्तमाः॥ (५८२) औदारिका भवन्त्येव तिर्यञ्चो मानवास्तथा। औदारिकेण कायेन - सर्वकार्यविधायिनः॥ SBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBS) सुराभरा नारकाश्च वैक्रियलब्धिधारिणः। तया लब्ध्या यथाकालं स्वाधिकारं विकुर्वते॥ __ (५८४) | यत्र क्वापि जिनेन्द्राणां जायते सवसृतिः। इन्द्रादिष्टाः सुराः सर्वे रचयन्ति रचनां वराम्॥ RESS8888888888888888888888888RRRRIA श्रीजैनसिद्धान्तकौमुदी : ६८
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy