SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ३४४४४४४४४ ४४४४ ४४ めじめと (५१३) उद्भिज्य सम्भवा जीवा लतावेणप्ररोहकाः । छत्राकाराश्च भूयांसो वर्षाकाले समुद्भवाः ॥ (५१४) ते तु नो गर्भजा नापि पोतजा नापि वै पुनः । उद्भिज्य जगतीं जाता उद्भिजास्तेन चेरिताः ॥ (५१५) आकाशस्य लता पीता वृक्षस्योपरि प्रेक्ष्यते । सा नोद्भिजा न वा पोता प्रसरन्ती च सर्वतः ॥ (५१६) सा स्वयं प्रभवावल्ली शोथरोगहरा मता । इत्थं च बहवो जीवा जीवन्ति प्रभवन्ति च ॥ (५१७) गतिगादेवास्तथा अनेक नारकसम्भवाः । पुनः ॥ गर्भजादिविभिन्नास्ते चौपपातिनः (५१८) न वहन्ति पुनर्गर्भं देव्यः स्वर्गनिवासिनाम् । यौनिकं वापि नो भोगं पुत्रवत्यो भवन्ति वै ॥ 3888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ८७
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy