SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ३४४४४४४४888888888888888888 (४५३) जन्मान्ध इव स्वैरं योनौ भ्राम्यति गौरिव । यथा यन्त्र तिलान् तेली पीलयत्येव सर्वदा ॥ (४५४) अर्गलं वृषभं प्राप्य छिक्कया संवृत्य नियुज्य तैल यन्त्रे तं कामं वाहयते वृषम् ॥ लोचने । (४५५) स धावन् वाहमानोऽसौ पटाच्छादितलोचनः । बहुभ्रान्त्वापि नो वेत्ति जाते दूरे पटावृते ॥ (४५६) एतावतापि कालेन भ्रान्ता चैतावती हि भूः । मया भ्रान्ता विजानाति ज्ञानहीनो तदा पशुः ॥ (४५७) तथा जीवोsपि तेनैव ज्ञानावरणकर्मणा । भ्रान्तानि भूरि जन्मानि संवृतो न विबोधते ॥ (४५८) स्वच्छोऽतिविशदादर्शो विततो धूलिसंचये । स्थापितोऽपि विलिप्तोऽसौ स्नेहेनापिलवेन च ॥ 8888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ७७
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy