SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ नवतत्त्वसंग्रहः एह यंत्र श्री प्रज्ञापना' थकी तथा । ए यंत्र 'प्रज्ञापना,' श्री अनुयोगद्वार'थी श्री' अनुयोगद्वार'थी। तथा 2श्री' पंचसंग्रहे' श्वेतांबर आम्नाय के ग्रंथ थकी जान लेना। 1. "नेरइयाणं भंते ! केवइया वेउव्वियसरीरा पन्नत्ता ? गोयमा ! दुविहा पन्नत्ता, तंजहा-बद्धेल्लगा य मुक्केल्लगा य, तत्थ णं जे ते बद्धेल्लगा ते णं असंखेज्जा, असंखेज्जाहिं उस्सप्पिणिओसप्पिणिहिं अवहीरंति कालतो, खेत्ततो असंखिज्जाओ सेढीओ पयरस्स असंखेज्जइभागो, तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलं बितीयवग्गमूलपडुप्पण्णं अहव णं अंगुलबितीयवग्गमूलघणप्पमाणमेत्ताओ सेढीतो"। (सू० १७८) "असुरकुमाराणं भंते ! विक्खंभसूई अंगुलपढमवग्गमूलस्स संखेज्जतिभागो....एवं जाव थणियकुमारा" । (सू० १७९) पुढविकाइयाणं भंते ! केवइया ओरालियसरीरगा प०? गो० ! दुविहा प० तं०-बद्धेल्लगा य मुक्केल्लगा य, तत्थ णं जे ते बद्धेल्लगा ते णं असंखेज्जा, असंखेज्जाहिं उस्सपिणिओसप्पिणिहि अवहीरंति कालतो, खेत्ततो असंखेज्जा लोगा,...तेया कम्मगा जहा एएसिं चेव ओरालिया, एवं आउकाइयतेउकाइया वि । वाउकाइयाणं भंते ! केवतिया ओरालियसरीरा प०? गो० ! दु० प० तं-बद्धेल्लगा य मुक्केल्लगा य, दुविहा वि जहा पुढविकाइयाणं ओरालिया, वेउव्वियाणं पुच्छा, गो० दु० तं०-बद्धेल्लगा य मुक्केल्लगा य, तत्थ णं जे ते बद्धेल्लगा ते णं असंखेज्जा, समए समए अवहीरमाणा अवहीरमाणा पलिओवमस्स असंखेज्जइभागमेत्तेणं कालेणं अवहीरंति नो चेव णं अवहिया सिया,...वणप्फइकाइयाणं जहा पुढविकाइयाणं, णवरं तेयाकम्मगा जहा ओहिया तेयाकम्मगा। बेंइदियाणं भंते ! केवइया ओरालिया सरीरगा प०? गो० ! दु० तं०-बद्ध० मुक्के०, तत्थ णं जे ते बद्धेल्लगा ते णं असंखेज्जा, असंखेज्जाहिं उस्सपिणिओसप्पिणिहिं अवहीरंति कालतो, खेत्ततो असंखेज्जाओ सेढीओ पयरस्स असंखेज्जइभागो, तासि णं सेढीणं विक्खंभसूई असंखेज्जाओ जोयणकोडाकोडिओ असंखेज्जाइं सेढिवग्गमूलाई । बेइंदियाणं ओरालियसरीरेहिं बद्धेल्लगेहिं पयरो अवहीरति, असंखेज्जाहिं उस्सप्पिणीओसप्पिणीहिं कालतो, खेत्ततो अंगुलपयरस्स आवलियाते य असंखेज्जतिभागपलिभागेणं,....एवं जाव चउरिदिया। पंचिदियतिरिक्खजोणियाणं एवं चेव।.... मणुसाणं भंते ! केवइया ओरालियसरीरगा प० ? गो० ! दु० तं०-बद्धे० मुक्के०, तत्थ णं जे ते बद्धेल्लगा ते णं सिय संखिज्जा सिय असंखिज्जा, जहण्णपदे संखेज्जा संखेज्जाओ कोडाकोडीओ तिजमलपयस्स उवरि चउजमलपयस्स हिट्ठा, अहव णं छट्ठो वग्गो अहव णं छण्णउईछेयणगदाइरासी, उक्कोसपए असंखिज्जा, असंखिज्जाहिं उस्सपिणिओसप्पिणीहि अवहीरंति कालतो, खेत्तओ रूवपक्खित्तेहिं सेढी अवहीरई, तीसे सेढीए आकासखेत्तेहिं अवहारो मग्गिज्जइ असंखेज्जा असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं कालतो, खेत्ततो अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पणं,....। वाणमंतराणं जहा नेरइयाणं ओरालिया आहारगा य, वेउव्वियसरीरगा जहा नेरइयाणं, नवरं तासि णं सेढीणं विक्खंभसूई संखेज्जजोअणसयवग्गपलिभागो पयरस्स....। तासि णं सेढीणं विक्खंभसूई बिच्छप्पन्नंगुलसयवग्गपलिभागो पयरस्स, याणियाणं एवं चेव, नवरं तासि णं सेढीणं विक्खंभसूई अंगुलबितीयवग्गमूलं तइयवग्गमूलपडुप्पन्नं अहवण्णं अंगुलतइयवग्गमूलघणप्पमाणमेत्ताओ सेढीओ,...." (सू० १८०) 2. पंचसंग्रहना द्वितीय 'बंधक' द्वारनी गाथाओ. "पत्तेय पज्जवणकाइया उ पयरं हरंति लोगस्स । अंगुलअसंखभागेण भाइयं भूदगतणू य ॥१०॥ आवलिवग्गो अंतावलीय गुणिओ हु बायरो तेऊ । वाऊ लोगासंखं सेसतिगमसंखया लोगा ॥११॥
SR No.022331
Book TitleNavtattva Sangraha
Original Sutra AuthorN/A
AuthorVijayanandsuri, Sanyamkirtivijay
PublisherSamyagyan Pracharak Samiti
Publication Year2013
Total Pages546
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy