SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ६ संव२-तत्व ૩૧૯ तथा-'दंडए लट्ठिया चेव चम्मए चम्मकोसए । चम्मच्छेयणए पट्टो चिलिमिली धारए गुरु ॥१॥ (ओघ० ७२९) जं चन्न एवमाई तवसंजमसाहगं जइजणस्स। ओहाइरेगगहियं उवगहियं तं वियाणाहि ॥२॥ (ओघ० ७३०) जं जस्स उ उवयारो उवगरणं (जुज्जइ उवगरणे) तंसि होई उवगरणं । अइरेगं अहिगरणं अजतो अजयं परिहरंतो ॥३।। (ओघ० ७४२) न केवलमइरित्तं अहिगरणं पइमियं पि जो अजओ । परिजुंजइ उवगरणं अहिगरणं तस्स वि होई ॥४॥" इति. अथ उपगरणधारणकारणानि "'छक्कायरक्खणट्ठा पायग्गहणं जिणेहिं पन्नत्तं । जे य गुणा संभोए हवंति ते पायगहणे त्ति(वि) ॥१॥ (ओघ० ६९२) अतरंतबालवुड्डासेहाएसा गुरु असहुवग्गे।। साहारणुग्गहालद्धिकारणा पायगहणं तु ॥२॥ (ओघ० ६९३) रयमाइरक्खणट्ठा पत्तगठवणं वि उ उवइस्संति । होइ पमज्जणहेउं गुच्छओ भाणवत्थाणं ॥३॥ (ओघ० ६९६)' पायपमज्जणहेउं केसरिया पाएँ पाएँ इक्किक्का । गुच्छग पत्तट्ठवणं इक्किकं गणणमाणेणं ॥४॥ (ओघ० ६९७) पुप्फफलोदयरयरेणुसउणपरिहारपायरक्खट्ठा । लिंगस्स य संवरणे वेओदयरक्खणे पडला ॥५॥ (ओघ० ७०३) मूसगरयउक्केरे वासे(सा) सिन्हा रए य रक्खट्ठा । हुंति गुणा रयताणे पाए पाए य इक्केकं ॥६॥ (ओघ० ७०५) तणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा । दिटुं कप्पग्गहणं गिलाणमरणट्ठया चेव ॥७॥ (ओघ० ७०७) १. दण्डको यष्टिका चैव चर्मकश्चर्मकोशकः । चर्मच्छेदनक: पट्टः चिलमिली (यवनिका) धारयेद् गुरुः ॥१॥ यच्चान्यदेवमादि तप:संयमसाधकं यतिजनस्य । ओघातिरेकं गृहीतमौपग्रहिकं विजानीहि ॥२॥ यदुपयुज्यते उपकरणे तदेव भवति उपकरणम् । अतिरेकमधिकरणं अयतोऽयतं परिहरन् ॥३॥ न केवलमतिरिक्तमधिकरणं परिमितमपि योऽयतः । परियुनक्ति उपकरणं अधिकरणं तस्यापि भवति ॥४॥ २. षट्कायरक्षणार्थं पात्रग्रहणं जिनैः प्रज्ञप्तम् । ये च गुणाः सम्भोगे भवन्ति ते पात्रग्रहणे इति ॥१॥ अतो ग्लानबालवृद्धशिक्षकादेशा गुरुः असहिष्ण्ववग्रहः । साधारणावग्रहात् अलब्धिकारणात् पात्रग्रहणं तु ॥२॥ रजआदिरक्षणार्थं पात्रकस्थापनमपि तूपदिशन्ति । भवति प्रमार्जनहेतुर्गुच्छको भाजनवस्त्राणाम् ॥३।। पात्रप्रमार्जनहेतः केसरिका पात्रे पात्रे एकैका । गुच्छकः पात्रस्थापनं एकैकं गणनाप्रमाणेन ॥४॥ पुष्पफलोदकरजोरेणुशकुनपरिहारपातरक्षणार्थम् । लिङ्गस्य च संवरणे वेदोदयरक्षणे पटलानि ॥५॥ मूषकरजउत्केरे वर्षावश्यायरजोरक्षणार्थं च । भवन्ति गुणा रजस्त्राणे पात्रे पात्रे चैकैकम् ।।६।। तृणग्रहणानलसेवानिवारणार्थं धर्मशुक्लध्यानार्थम् । दृष्टं कल्पग्रहणं ग्लानमरणार्थं चैव ॥७॥
SR No.022331
Book TitleNavtattva Sangraha
Original Sutra AuthorN/A
AuthorVijayanandsuri, Sanyamkirtivijay
PublisherSamyagyan Pracharak Samiti
Publication Year2013
Total Pages546
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy