SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Samacharadhikār 4. Vinayanāgamkārrya dvitīye trtīye vā divasē || 165 || Artha- Āgantuk muni ānekē din mārgakā khed chhoḍ viśrām lē, uskē vāḍ āchāryōnkī parīkshā kar arthāt unakā śraddhān jñān āchāran śuddha jān vinayase dusre din vā tīsrē din apnē ānekā prayojan āchāryakō nivēdan karē athavā āchāryakē śiṣya āgantuk munikī parīkshākar āchāranōnkō tatha unakē prayojanakō kahēn || 165 || _ Āgē aisā nivēdan karane se āchārya kyā karē usē kahte hain; Āgantukṇāmkulaṁ gurudikkhāmāṇavarsavāsāṁ cha. Āgamaṇadisāsīkkhāpaḍikamaṇādī ya gurupuccha 166 Āgantukānāmkulāṁ gurudīkshāmānavarshavāsāṁ cha. Āgamaṇadisāśikṣāpratikramṇādyaścha gurupṛcchā || 166 || Artha- Āchārya anyasaṁghasē āyē huē munisē yē vāṭ pūchē ki tumārā nāṁ vā gurukī saṁtān kyā hai, dīkshākē denēvālē āchārya kaisē hain, dīkshākō liyē huē kitnā samēy huā, varshakāl ( chaumāsā ) kahāṁ vitāyā, kōnsī diśāsē āyē, kōn 2 sē śāstr padhē haū kōn 2 sē sunē hain, pratikramṇ kitnē huē hain. Ādi śabdase tumkō kyā padhnā hai kitnī dūrsē āyē hō ityadi jānna || 166 || Uskā uttar vah muni dēvē uskā kharūp acchi tarah jānkar āchārya kyā karē yah kahte hain; Jadi charaṇkaraṇasuddho ṇicujutto viṇīd medhāvī. Tassituṁ kadhiddvāṁ sagasudasattīē bhaṇīūṇ ||167||
Page Text
________________ समाचाराधिकार ४ । विनयेनागमकार्य द्वितीये तृतीये वा दिवसे ॥ १६५ ॥ अर्थ-आगंतुक मुनि आनेके दिन मार्गका खेद छोड विश्राम ले, उसके वाद आचार्योंकी परीक्षा कर अर्थात् उनका श्रद्धान ज्ञान आचरण शुद्ध जान विनयसे दूसरे दिन व तीसरे दिन अपने आनेका प्रयोजन आचार्यको निवेदन करे अथवा आचार्यके शिष्य आगंतुक मुनिकी परीक्षाकर आचरणोंको तथा उनके प्रयोजनको कहें ॥ १६५ ॥ ___ आगे ऐसा निवेदन करनेसे आचार्य क्या करे उसे कहते हैं;आगंतुकणामकुलं गुरुदिक्खामाणवरसवासं च । आगमणदिसासिक्खापडिकमणादी य गुरुपुच्छा १६६ आगंतुकनामकुलं गुरुदीक्षामानवर्षावासं च । आगमनदिशाशिक्षाप्रतिक्रमणादयश्च गुरुपृच्छा ॥ १६६ ॥ अर्थ-आचार्य अन्यसंघसे आये हुए मुनिसे ये वात पूछे कि तुमारा नाम व गुरुकी संतान क्या है, दीक्षाके देनेवाले आचार्य कैसे हैं, दीक्षाको लिये हुए कितना समय हुआ, वर्षाकाल ( चौमासा ) कहां विताया, कोनसी दिशासे आये, कोंन २ से शास्त्र पढे हौ कोंन २ से सुने हैं, प्रतिक्रमण कितने हुए हैं। आदि शब्दसे तुमको क्या पढना है कितनी दूरसे आये हो इत्यादि जानना ॥ १६६ ॥ उसका उत्तर वह मुनि देवे उसका खरूप अच्छी तरह जानकर आचार्य क्या करे यह कहते हैं;जदि चरणकरणसुद्धो णिचुजुत्तो विणीद मेधावी। तस्सिटुं कधिद्व्वं सगसुदसत्तीए भणिऊण ॥१६७॥
SR No.022324
Book TitleMulachar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherAnantkirti Digambar Jain Granthmala
Publication Year1919
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy