SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ जोयणा अट्ठ॥७॥ जं लहर अन्न तिने, उग्गेण तवेण बंजचेरेण । तं लहश् पयत्तेणं, सेत्तुंज-गिरिम्मि निवसंते ॥॥ ज कोमीए पुन्नं, कामिय आहारजोश्या जे उ । तं लहर तब पुन्नं, एगो. ववासेण सेत्तुंजे ॥ ए॥ जं किंचि नाम तिबं, सग्गे पायाले माणुसे लोए । तं सत्वमेव दिलं, पुमरिए वंदिए संते ॥ १० ॥ पमिलानंते संघ, दिठ्ठमदिठे य साह सेत्तंजे। कोमिगुणं च अदिढे, दिढे य अणंतयं हो ॥११॥ केवलनाणुप्पत्ती, निवाणं आसि जन साहूणं । पुमरिए वंदित्ता, सवे ते वंदिया तब ॥ १५ ॥ अट्ठावय-संमेए, पावा-चंपार उर्जितनगे य । वंदित्ता पुन्नफलं, सयगुणं तंपि घुमरिए ॥ १३ ॥पूयाकरणे पुन्नं, एगगुणं सयगुणं च पमिमाए। जिणनवणेण सहस्सं, पंतगुणं पालणे होश ॥ १४ ॥ पमिमं चेश्हरं वा, सित्तुंजगिरिस्स मलए कुणश् । जुत्तूण जरहवासं,. वसर सग्गेण निरुवसग्गे ॥१५॥ नवकार १ पोरसीए २, पुरिमढे ३ गासणं ४ च आयामं ५। पुमरियं
SR No.022320
Book TitlePrakaran Ratnakar Mool
Original Sutra AuthorN/A
AuthorMehta Nagardas Pragjibhai
PublisherMehta Nagardas Pragjibhai
Publication Year1936
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy