SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 'चतुर्थोध्यायः । ९१ दीनामपि ग्रहणम् । एतेन - "दण्डो हि केवलो लोकमिमं चामुं च रक्षति । राज्ञा शत्रा च पुत्रे च यथादोषं समं धृत" इति वचनादपराधका रिषु यथाविधदण्डप्रणेतृणामपि चक्रवर्त्यादीनामणुत्रतादिधारणं पुराणादिषु च बहुशः श्रूयमाणं न विरुध्यते । आत्मीयपदवीशक्त्यनुसारेण तैः स्थूलहिंसा दिविरतेः प्रतिज्ञानात् ॥ ५ ॥ स्थूलविशेषणं व्याचष्टे की स्थूलहिंस्याद्य श्रयत्वात् स्थूलानामपि दुर्दृशाम् । तत्त्वेन वा प्रसिद्धत्वद्वाधादि स्थूलमिष्यते ॥ ६॥ टीका - इष्यते अभिमन्यते आचार्यैः । किं तंत्, वधादि हिंसादिपापकर्मपञ्चकं । किंविशिष्टमिष्यते, स्थूलं । कस्मात्, स्थूलहिंस्याद्याश्रयत्वात् स्थूला बादरा हिंस्यादयो हिंस्यभाष्यमोष्यपरिभोग्यपरिग्राह्या आश्रया आलम्बनानि यस्य तत्तदाश्रयं तद्भावात् । तथा वघादि स्थूलमिष्यते । कस्मात्, प्रसिद्धत्वात् सम्प्रतिपन्नत्वात् । केषां, स्थूलानामपि । किंलक्षणानां, दुर्दशां मिथ्यादृष्टीनां । केन, तत्त्वेन वधादिभावेन । वाशब्दात्स्थूलकृतत्वाचेत्यनुक्तं समुच्चीयते ॥ ६ ॥ इदानीमत्सर्गिकम हिंसाणुत्रतं व्याचष्टे - शान्ताद्यष्टकषायस्य सकल्पैर्नवभित्रसान् । अहिंसतो दयार्द्रस्य स्यादहिंसेत्यणुव्रतम् || ७ || टीका- स्याद्भवेत् । किं तत्, अणुव्रतं । किमाख्यम्, अहिंसेति अहिंसाख्यं । कस्य, शान्ताद्यष्टकषायस्य शान्ता शमं गताः शमिता वा आधा अनन्तानुबन्धिनो अप्रत्याख्यानावरणाश्च अष्टौ कषायाः क्रोधादयो यस्य येन वा तस्य । पुनः किंविशिष्टस्य, दयार्द्रस्य करुणामृदुहृदयस्य । प्रयोजनोद्देशेन कदाचित् स्थावरघाते प्रवृत्तावप्यनुकम्प्यमानमानसस्येति भावः । किं कुर्वतः, अहिंसतो द्रव्यभावप्राणैरवियोजयतः । कान्, त्रसान् द्वित्रिचतुःपञ्चेन्द्रियजीवान् । कैः, सङ्कल्पैः उत्तरसूत्रद्वयनिर्दिष्टैहिंसाभिसन्धिभिः । कतिभिः, नवभिः मनोवाक्कायैः पृथक्करणकारणानुमननैरित्यर्थः । अत्र करणग्रहणं कर्तुः स्वातन्त्र्यप्रतिपत्यर्थ । कारणाश्रयणं परप्रयोगापेक्ष । अनुमननोपादानं प्रयोजकस्य मानसपरिणामप्रदर्शनार्थं । तथाहि त्रसहिंसां स्वयं न करोमि I
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy