________________
६४
सागारधर्मः ।
9
केषां देहिनां प्राणिनां । किं कुर्वतां बिभ्यतां । त्रस्यतां । कस्मात् दुःखात् देहमनस्तापात् । कियतां सर्वेषां । किम्, अश्नुते, सौरूप्यं रूपातिशयं । उपल क्षणात्स्थैर्य गाम्भीर्य तेजस्वित्वमादेयत्वं सौभाग्यं सौम्यत्वं त्यागित्वं भोगित्वं यशस्वित्वं निरामयत्वं चिरजीवित्वमित्यादिलो को त्तरगुणग्रामं । किंविशिष्टः सन्, निर्भीः सर्वतो भयरहितः । किविशिष्टोऽसौ दयः द्रः करुणा मृदुहृदयः । पुनः किंविशिष्टो, दातृधौरेयः अन्नादिदातण मग्रणीः । धर्मार्थकाममोक्षाणां जीवितमूलत्वाज्जीवितप्रदः किमभिमतं न ददातीति भावः ॥ ७५ ॥ अथ कर्मधर्म्यमित्यादि प्राक् सूत्रितं प्रपञ्चयन् श्रिताभरणकृपादानपुर सरं दिवाभोजन नुपदिशन्नीरादीनां रात्रावप्यप्रत्याख्येयतामा ख्याति भृत्वाऽऽश्रितानुवृत्त्याऽऽर्तान्कृपया नाश्रितानपि । भुञ्जीतान्ह्यम्बुभैषज्य - ताम्बूलैलादि निश्यपि ॥ ७६ ॥ टीका - भुञ्जीत ओदनादिकमुपयुञ्जीत गृही । क, अन्हि दिने । किं कृत्वा भृत्वा पोषयित्वा । कानू, आश्रितान् अनन्यस्वामिकान् मानुषान् तिरश्चश्च । किं विशिष्टान, अवृत्त्या जीवनाभावेनार्ता अनवस्थितचित्तास्तान् न केवलमाश्रिताननाश्रितानपि भृत्वा । कया, कृपया करुणया, न केवलं तथा कृत्वा दिवा भक्तादिकं भुञ्जीत । निश्यपि रात्रावपि भुंजीत । किं तत् अम्ब्वादि अम्बु जलं, भैषज्यमोषधं ताम्बूलं क्रमुक, एला प्रसिद्धा । आदि शब्देन जातीफलकर्पूरादिमुखवासनप्रायद्रव्यपरिग्रहः ॥ ७६ ॥
यादृग्वितीर्यते दानं तादृगाध्यास्यते फलम् ॥ सौरूप्यमभयादाहुराहाराद्भगवान्भवेत् । आरोग्यमाषधाज्ज्ञेयं श्रुतात्स्यात् श्रुतकवली ॥ मनोभूरिव कान्ताङ्गः सुवर्णाद्रिरिव स्थिरः । सरस्वानिव गम्भीरो विवस्वानिव भासुरः ॥ आदेयः सुभगः सौम्यस्त्यागी भोगी यशोनिधिः । 'भवत्यभयदानेन चिरजीवी निरामयः ॥
१ ताम्बूलमौषधं तोयं मुक्त्वाऽऽहारादिकां क्रियाम् । प्रत्याख्यानं प्रदीयेत यावत्प्रातर्दिनं भवेत् ॥