SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २९ द्वितीयोध्यायः । फल्गुरत्र काकोदुम्बरिका, किंविशिष्टानि, आर्द्राणि, न केवलमााणि तान्यदन् स्थूलसूक्ष्ममाणिनो हन्ति, किं तर्हि,शुष्काण्यपि कालोच्छिन्नत्रसाण्यपि। तान्यदन् स्वमात्मानं हन्ति । कस्मात्,रागयोगतः प्रीतिसम्बन्धात् । अन्तर्दीपकत्वादिदं मध्वादिप्वपि योज्यम् । तत्रापि रागावतारद्वारेणात्मघातस्योक्तत्वात् ॥ १३ ॥ अथ निशाभोजनागालितजलोपयोगयोर्मद्याधुपयोगवदोषमयत्वात्परिहारमाह रागजीववधापाय-भूयस्त्वात्तद्वदुत्सृजेत् । रात्रिभक्तं तथा युज्या-न पानीयमगालितम् ॥ १४ ॥ टीका -उत्स्सृजेद्वजे येद्धार्मिकः । किं तत्, रात्रिभक्तं रात्रावन्नप्राशनं । किंवत्, तद्वत् मद्यपानादिवत् । कस्मात् रागेत्यादि, रागश्च जीववधश्च अपायाश्च जलोदरादयस्ते भूयांसो दिनभोजनादतिशयेन बहवो यत्र तद्रागजीववधःपायभूयस्तस्य भावस्तत्त्वं तस्मात् तथा न.युज्यात् नोपयुञ्जीत। किं तत्, पानीय जलं पेयत्वात्तैलवृतादि वा सर्व द्रवद्रव्यं। किं विशिष्ट, मगालितं वस्त्रादपरिसृतम्। साम्प्रतमनस्तमितभोजिनः सत्फलं किञ्चिदृष्टान्तेन मुग्धजनप्ररोचनार्थ प्रकटयति चित्रकूटेऽत्र मातंगी यामानस्तमितत्रतात् । स्वमा मारिता जाता नागश्रीः सागराङ्गजा ॥ १५ ॥ टीका-जाता उत्पन्ना। काऽसा, मातङ्गो अन्तेवासिनी । किंविशिष्टा, साग राङ्गजा सागरदत्तश्रेष्ठिपुत्री। किंनाम्नी, नागश्रीः । क, चित्रकूटे। किंविशिष्टे, ऽत्र एतस्मिन्नेव मालवदेशस्योत्तरस्यां दिशि प्रसिद्धे । कम्मात्, यामानस्तमितव्रतात् याम प्रहरमात्र पालितादनस्तमितभोजन नियमात् । किंविशिष्टा सती मारिता । केन स्वभा जागरिकनाम्ना ॥ १५॥ एवं कृतपरिकर्मणा पाक्षिकश्रावकेण स्थूलहिंसादिविरतिरपि यथात्मशक्ति भावनीयेत्युपदेशार्थवाह१ अर्कालोकेन विना भुंजान: परिहरेत्कथं हिंसाम् । अपि बोधितप्रटीपो भोज्यजुषां सूक्ष्मजीवानाम ।।
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy