SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ सागारधर्मः। गृह्यः तस्य श्रावकस्य धर्म एकदेशहिंसाविरतिरूपं व्रतं गृह्यं पक्षः प्रतिज्ञाविषयो यस्यासौ प्रारब्धदेशसंयमः श्रावकधर्मस्वीकारपर इत्यर्थः। तथा भवति। कोऽसा, नैष्ठिकः निष्ठया चरति तत्र वा भवः किंविशिष्टः, तन्निष्ठः तत्र धर्मे निष्ठा निर्वहणं यस्यासौ. घटनानदेशसंयमो निरतिचारश्रावकधर्मनिर्वाहपर इत्यर्थः । तथा भवति। कोऽसौ, साधकः समाधिमरणं साधयतीति साधकः । किंविशिष्टः, स्वयुक् स्वस्मिन्नात्मनि युक् समाधिर्यस्यासौ निष्पनदेशसंयम आत्मध्यानतत्पर इति भद्रम् ॥ २० ॥ इत्याशाधरविरचितायां स्वोपजधर्मामृतसागारधर्मदीपिकायां भव्यकुमुदचंद्रिकासज्ञायामादितो दशमः . प्रक्रमाच्च प्रथमोऽध्यायः । द्वितीयोऽध्यायः। एवं सागारधर्म सूचयित्वा पाक्षिकाचारं प्रपञ्चयितुकामः प्रथमं तावद्यादृशस्य भव्यस्य सागारधर्माभ्युपगमो धर्माचार्यैरभ्युनुज्ञायते तादृशं तं दर्शयन्नाह त्याज्यानजस्रं विषयान् पश्यतोऽपि जिनाज्ञया । मोहाच्यक्तमशक्तस्य गृहिधर्मोऽनुमन्यते ॥१॥ टीका-अनुमन्यते क्रियता मित्यनुज्ञायते धर्माचार्यैः । कोऽसौ, गृहिधर्मः । कस्य, अशक्तस्य असमर्थस्य। किं कर्तु, त्यक्तुं । कान् , विषयान् इष्टकामिन्या दीन् । कस्मात् . मोहात् प्रत्याख्यानावरणलक्षणचारित्रमोहोदयोद्रेकात्। किं कुर्वतोऽपि, पश्यतोऽपि प्रतिपद्यमानत्य, न पुनरनन्तानुबन्धिरागादिपरतंत्रवत्सेव्यतयाऽभ्युपगच्छत इत्यपिशब्दार्थः । कान् , विषयान् । किविशिष्टान्, त्याज्यान असेव्यान् । कथम् , अजलं शश्वत् । कया, जिनाज्ञया वीतरागसर्व १ विषयविषमाशनोत्थित-मोहज्वरजनिततीव्रतृष्णस्य । नि:शक्तिकस्य भवतः प्रायः पेयाधुपक्रम: श्रेयान् ।।
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy