SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ षष्ठोध्यायः । २०७ कथं, इति । किमिति, अवश्यं नियमेन करिष्ये विधास्येऽहं । कां, सल्लेखनां बाह्याभ्यन्तरतपोभिः सम्यक्कायकषायकृशीकरणमाचारं । किंविशिष्टां मारणांतिकीं मरणमेवान्तो मरणान्तः तद्भवमरणमित्यर्थः तत्र भवां । केन विधिना शास्त्रोक्तविधानेन ॥ ५७ ॥ सहगामि कृतं तेन धर्मसर्वस्वमात्मनः । समाधिमरणं येन भवविध्वंसि साधितम् ।। ५८ ।। टीका - तेन पुंसा कृतं । किं तत्, आत्मनः स्वस्य धर्मसर्वस्वं व्यवहारनिश्चयरत्नत्रयं । किंविशिष्टं, सहगामि आत्मना सह भवान्तरगन्त । येन किं, न साधितं निर्वर्तितं । किं तत्, समाधिमरण रत्नत्रयैकाग्रतया प्राणत्यागः । किंविशिष्टं भव विध्वंसि संसारनिर्मूलनशीलं ॥ ५८ ॥ , - यत्प्रागुक्तं मुनीन्द्राणां वृत्तं तदपि सेव्यताम् । सम्यङ् निरूप्य पदवीं शक्ति च स्वामुपासकैः ॥ ५९ ॥ टीका — प्राक् चतुर्थाद्यध्यायषट्के । मुनींद्राणां महामुनीनां । यद्वृत्तं समि तगुप्त्याद्याचरणमुक्त तदपि न केवलं संसेव्यतामनुष्ठीयतां । केः, उपासकैः श्रावकैः । किं कृत्वा, सम्यङ् निरूप्य अविपरीतं पर्यालोच्य । कां स्वामामीयां पदवीं संयमभूमिकां शक्तिं च वीर्य ॥ ५९ ॥ 1 प्रकृतमुपसंहरन्नौत्सर्गिक हिंसानिवृत्तिं प्रति देशयति प्रयुक्ते--- इत्यापवादिकीं चित्रां स्वभ्यस्यन्विरतिं सुधीः । कालादिलब्धौ क्रमतां नवधौत्सर्गिकीं प्रति ॥ ६०॥ . टीका - मतामुत्सहतां । कोऽसौ, सुधीः तत्वज्ञानसम्पन्नः श्रावकः । कथं, प्रति उद्दिश्य । कां, विरतिं । किंविशिष्टां, औत्सर्गिकीं उत्कृष्टं सर्जनमुत्सर्गः सर्वसंगत्यागः तत्र भवामौत्सर्गिकीं । कतिधा, नवधा मनोवाक्कायैः प्रत्येकं कृतकारितानुमतानां त्यागेन नवप्रकारां । कस्यां कालादिलब्धौ कालदेशबलवीर्यसहायसाधनादिसामम्यां सत्यां । किं कुर्वन्, स्वभ्वस्यन
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy