SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ तद्विधिविशेषमाह सप्तमोध्यायः । २०३. सेन्मुनिवने नित्यं शुश्रूषेत गुरूँश्चरेत् । तपो द्विधाऽपि दशधा वैयावृत्यं विशेषतः ॥ ४७॥ टीका- स नित्यं सर्वदा मुनिवने संयताश्रमे । वसेन्निवासं कुर्यात् । । तथा शुश्रूषेत पर्युपासीत । कानू, गुरून् घर्माचार्यादीन् । तथा चरेदतिष्ठेत् । किं तत्, तपः । कथंभूतं द्विधाऽपि बाह्यमाभ्यन्तरं च । तथा स चरेत् । किं तत्, वैयावृत्यं संयमिनामापत्प्रतीकारं । कतिधा दशधा आचार्यादिगोचरत्वेन दशप्रकारं । केन, विशेषतोऽतिशयेन अन्तरङ्गतपस्यस्य संगृहीतस्यापि पृथगुपदेश इतरतपस्त इदमतिशयेनासौ श्रावकश्चरेदिति ज्ञापनार्थम् ॥ ४७ ॥ अद्वितीयमुद्दिष्टविरतं लक्षयति- तद द्वितीयः किन्त्वार्यसञ्ज्ञो लुञ्चत्यसौ कचान् । कौपीनमात्रयुग्धत्त यतिवत्प्रतिलेखनम् ॥ ४८ ॥ 1 टीका - भवति । कोऽसौ, द्वितीय उत्कृष्टः । किंवत्, तद्वत् प्रथमेन तुल्यक्रियः । किंतु विशेषेण लुञ्चति हस्तेनोत्पाटयत्यसौ । कान्, कचान् कूर्च - शिरःकेशान् । किंनामा, आर्यसञ्ज्ञः आर्य इति सञ्ज्ञा नाम यस्यासौ । तथा भत्ते धारयत्यसौ । किं तत् प्रतिलेखनं पिच्छिकाख्यं संयमोपकरणं । किंवत्, यतिवत् संयतेन तुल्यं । किंविशिष्टः सन् कौपीनमात्रयुक् कौपीनमात्रं गुह्यप्रच्छादनचेलखण्डमात्रं युनक्त्यात्मना योजयति नोत्तरीयादिकं यः स तथोक्तः ॥ ४८ ॥ I T स्वपाणिपात्र वाति संशोध्यान्येन योजितम् । इच्छाकारं समाचारं मिथः सर्वे तु कुर्वते ॥ ४९॥ टीका - तथा अत्ति जेमत्यसावाहारं । किंविशिष्टं, योजित समर्पितं । क्व. स्वपाणिपात्र एवं निजहस्तपुटे न स्थाल्यादौ । केन, अन्येन गृहस्थादिना ।
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy