________________
१६०
सागारधर्मः ।
तेनेत्याह-उत्थाय विनिद्रीभूय । क, मुहूर्ते नाडीद्वये । किंविशिष्टे, ब्राह्मे ब्राह्मी सरस्वती देवता अस्यति ब्राह्मस्तस्मिन्निशावसानघटिकाद्वय इत्यर्थः । तदुक्तं-ब्राह्मे मुहूर्ते उत्थाय सर्वकार्याणि चिन्तयेत् । यतः करोति सान्निध्य तस्मिन् हृदि सरस्वती ॥ १ ॥ ततः
अनादौ बम्भ्रमन् घोरे संसारे धर्ममार्हतम् ।।
श्रावकीयमिमं कृच्छ्रात् किलापं तदिहोत्सहे ॥ २ ॥ टीका-फिल एवं ह्यागमे श्रूयते आपं प्राप्तोऽहं । कं, धर्म । किविशिष्टं, आहेतं अर्हता वीतरागसर्वज्ञेन प्रोक्तं । किंप्रयोक्तृकं, श्रावकीय श्रावकाणामयं श्रावकीयस्तमुपासकोपासनीयमित्यर्थः । कीदृशम, इमं इदानीमप्यतःस्फुरतं । कस्मादापं, कृच्छात् जगत्यनन्तैकेत्यादिना प्रागुक्तात् । किं कुर्वन, बम्भ्रमन् कुटिलं पर्यटन् । क, संसारे द्रव्यक्षेत्रकालभवभावपरिवर्तनरूपे आजवञ्जवभावे । किंविशिष्टे, घोरे भयङ्करे । पुनः किंविशिष्टे, अनादौ नास्ति आदिः पूर्वी यस्यासावनादिः तस्मिन् बीजाकुरन्यायेन सन्तत्या वर्तमान इत्यर्थः । तत्तम्भात् उत्सहे प्रमादपरिहारेण वर्तेऽहं । क. इहास्मिन् अत्यन्तदुर्लभे धर्मे।।२।।
इत्यास्थायोत्थितस्तल्पाच्छुचिरेकायनोऽर्हतः। निर्मायाष्टतयीमिष्टिं कृतिकर्म समाचरेत् । ३ ।। टीका-समाचरेत् सम्यगनुतिष्ठेत् वतिकः । किं तत् , कृतिकर्म योग्यकालासनेत्यादिना प्राक्प्रबन्धेन सूचितप्राय वन्दनाविधानं । किं कृत्वा, निर्माय कृत्वा । कां, इष्टिं पूजां किंविशिष्ट म्. अष्टतयीं अष्टौ जलगन्धाक्षतादयोऽवयवा यस्याः सा अष्टतयी तामष्टविधामित्यर्थः । कस्य, अर्हतोः भगवतोहदेवस्य। उपलक्षणात् श्रुतम्य गुरुचरणानां च। किंविशिष्टः सन, एकायनः एकाग्रमनाः । कथम्भृतो भूत्वा, शुचिः शरीरचिंतां कृत्वा विधिवद्विहितशौचस्नानदन्तधावनादिक्रियः । एतच्चानुवादपरं लोकप्रसिद्धत्वान्मलोत्सर्गाद्यर्थस्य नोपदेशः । परमप्राप्ते शास्त्रस्यार्थवत्त्वादेवमुत्तरत्राप्यप्राप्त आमुप्मिकादिविपये उपदेशः फलवानिति चिन्त्यं । किविशिष्टः सन, उस्थितः उत्थीभूतः