SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ प्रथमोध्यायः। श्रुतेस्तामवश्यं कुर्वाणः । अघभीः, अघात्पापात् दृष्टादृष्टापायफलात्कर्मणश्चौर्यादेर्मद्यपानादेश्च बिभ्यत् पापभीरुरित्यर्थः । एषां संक्षेपतो व्याख्याऽत्र कता। विस्तरतो धर्मामृतपञ्जिकायां ज्ञानदीपिकासंज्ञिकायां कृता, सा सर्वात वृष्टव्या ॥ ११ ॥ साम्प्रतं मन्दमतिविनेयानां सुखस्मृत्यर्थ सकलसागारधर्म सङ्ग्रहाति सम्यक्त्वममलममलान्यणुगुणशिक्षात्रतानि मरणान्ते । सल्लेखना च विधिना पूर्णः सागारधर्मोऽयम् ॥ १२॥ टीका- भवति । अयं श्रूयमाण: सागारधर्मः । किंविशिष्टः, पूर्णः समग्रः। कि किमित्याह-सम्यक्त्वं तावकिविशिष्टं, अमलं शङ्कादिदोषरहितं । तथा अणुगुणशिक्षापूर्वाणि व्रतानि अणुगुणशिक्षाव्रतानि अणुव्रतानि गुणव्रतानि शिक्षाव्रतानि च । किंविशिष्टानि अमलानि निरतिचाराणि । न केवलं निरतिचारतत्वार्थश्रद्धानपूर्वाणि निरतिचाराणुव्रतादीनि, किं तर्हि, मरणान्ते विधिना सल्लेखना चेत्ययं सम्पूर्णः श्रावकधर्मः । शेषविशेषणानां यथास्वमत्रवान्तर्भावादनुक्तसमुच्चयार्थेन चशब्देन समुच्चयनाच्च । तत्र मरणमेवान्तो मरणान्तस्तद्भवमरण, नत्वावीचिमरणं तस्य प्रतिक्षणं सर्वप्राणिषु भावात् । सल्लेखना सम्येक लाभाद्यनपेक्षत्वेन लेखना, बाह्येनाभ्यन्तरेण च तपसा कायकषायाणां कृशीकरणम् । विधिस्तु सप्तदशाध्याये वक्ष्यते । [ यत्प्रतिसमयमायुषः कर्मणो निषेकस्योदयपूर्विका निर्जरा भवति तदावीचिमरणम् ] असंयमिनोऽपि सम्यग्दृशः कर्मक्लेशापकों भवतीत्युपदेशार्थमिदमाह-- भूरेखादिसदृकषायवशगो यो विश्वदृश्वाज्ञया हेयं वैषयिकं सुखं निजमुपादेयं त्विति श्रद्दधत् । चौरो मारयितुं धृतस्तलवरेणेवाऽऽत्मनिन्दादिमान शर्माक्षं भजते रूजत्यपि परं नोत्तप्यते सोऽप्यधैः ॥ १३ ॥
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy