SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ पंचमोध्यायः । १३७ वीतपालशौल्किकादिव्यापारान् । किंविशिष्टाः क्रूराः प्राणिघातकर्कशाः । किमर्थ, धनाय द्रव्यार्थम् ॥ १९ ॥ भोगोपभोगता तिचारपञ्चकं लक्षयति सचितं तेन सम्बद्ध सम्मिश्र तेन भोजनम् । । 1 दुष्पक्क नप्यभिशवं भुञ्जानोऽत्येति तद्व्रतम् ॥ २० ॥ टीका - अत्यंति अविरति श्रावकः । किं तत्, तद्वतं भोगोपभोगपरिमाणव्रतं । किं कुर्राणो. भुञ्जानोऽभ्यवहरन् । किं तत्, भोजनं भुज्यत इति भोजनमाहारो भव्यं । किं किं, सचित्त तेन सम्बद्धं सम्मिश्रं तेन सचित्तेन सम्मिश्रं सम्बद्धं दुष् कमभिषवं च । अपिश्चर्थे । तत्र सचितं चेतनावद्दव्यं हरितकार्यं । अपक्त्रं कर्वय्य दि । सब घातेत्यादिना निदिद्वेऽप्यत्र प्रवृत्तौ भङ्गसद्भवेऽप्यतिचाराभियानं त्रासापेक्षस्याप्रणिधानातिकमादिना प्रवृत्तौ द्रष्टव्यमिति प्रथमः ॥ १ ॥ तेन सम्बद्ध सचित्तेनोपलि सचेतनवृक्ष दिना संबद्धं गोन्दादिकं पक्कफलादिकं वा सचितान्तर्बीजं खर्जूर म्रादि च तद्भक्षणं हि सचित्तभोजनबजे कस्य प्रादादिना सावयाहारप्रवृतिरूावादति वारः । अथवा बीजे त्यक्ष्यामि तस्यैव सचेतनत्वात् कटाई तु भक्षयिष्यामि तस्याचेतनत्वादिति बुद्धया पक्कं खजूरादिफलं मुखे प्रक्षितः सचित्तवर्जकस्य सचित्तप्रतिवद्धाहारोऽसौ द्वितीयः ॥ २ ॥ सम्मिश्रं तेन सचिन व्यतिकीर्णे विभक्तुमशक्यं सूक्ष्मजन्तुक मित्यर्थः । अथवा सचित्तशचलं तत्सं मश्रं यथा आर्द्रकदाडिमबीजचिर्भटादि मिश्र पूरणादिकं तिलमिश्रं च यवधानादिकं अयमपि पूर्ववद तिचारस्तृतीयः ॥ ३ ॥ दुष्पकं सान्तस्तण्डुलभावेन अतिक्लेदनेन वा दुष्टं पक्कं भन्दपक्कं वा दुष्पकं तच्चार्धस्विन्नं पृथुकता डुल्यवगोधूमस्थूलम डफला दिकमामदोषावहत्वेने हिक प्रत्यवायकारणं । तथा यावतांशेन तत्सचेतनं तावता तत्परलोकमप्यपहन्ति । पृथुकादेर्दुपकतया किश्चित्तचेतनावयवत्वात्पकत्वाच्च चेतना -
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy