SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ .. . चतुर्थोध्यायः । संसाष्टे सति जीतद्विर्जी वर्ग बाशितः। राई मांसमिति दृष्टारलो नाशनं त्यजेत ॥ ३३॥ टीका त्यजेत् । कोऽसौ, व्रतिकः । किं तत्, अशनं तात्कालिकमेवाहारं, न तु वैकालिकादिकं । किं कृत्वा, दृष्ट्वा । स्पृष्ट्वा चेत्यपि द्रष्टव्यं । किं तत् , आर्द्रत्यादि--आर्द्रमशुष्क चर्मा जिनं, अस्थि च कीकसं, तथा सुरां मद्य, मांसं पिशितं, असृक् शाणितं, पूयं व्रण दिगत पक्कासृक्, पूर्वशब्दादशांत्रादि। तथा स्पृष्ट्वा । किं तत् , रजस्वलां पुष्पवती स्त्री, शुष्के चर्मास्थिनी, शुनकं श्वानं, आदिशब्देन मार्जारश्वपच दि । तथा श्रुत्वा आकर्ण्य । कम्, अतिक शनिःस्वनं अस्य मस्तकं कृन्धि इत्यादिरूपं, आक्रन्दनिःस्वनं हाहेत्याद्यातस्वरस्वभावं, विडरप्रायनिः चनं परचक्रागमनातकप्रदीपनादिविषयं । तथा भुक्त्वा अशित्वा । किं तत्, वस्तु । किंविशिष्टं, नियमितं प्रत्याख्यातं । तथा अशनं त्यजेत् । क सति, भोज्ये भोक्तव्ये द्रव्ये सति । किंविशिष्टे, संसृष्टे मिलिते। कैः,जीवै द्वित्रिचतुरिन्द्रियप्राणिभिः। किं कुर्वद्भिः,जीवद्भिःप्राणद्धिः किंविशिष्टेः सद्भिः, अशक्यविवेचनैः भोज्यद्रव्यात्पृथक्कर्तुमशक्यैः । वा अथवा संसृष्टे । कैः, मृतेर्जीवैः। कतिभिः, बहुभिस्त्रिचतुरादिभिः। तथा । इदमित्यादि इदं भुग्यमानं वस्तु मांस सादृश्यात् इदं रुधिरमिदमस्थ्ययं सर्प इत्यादिरूपेण मनसा विकल्प्यमाने भोज्यवस्तुनीत्यर्थः ॥ ३३ ॥ ... ... अथाहिंसाणुव्रतशीलत्वेन मौनव्रतं व्याचिख्यासुः पञ्चश्लोकीमाह--- गृध्यै हुँकारादिसञ्ज्ञां संक्लेशं च पुरोऽनु च । ___ मुश्चन मौनमद्न कुर्यात्तपःसंयमबृहणम् ।। ३४ ॥ टीका--कुर्याद अतिकः । किं तत् ,मौनमजल्पनं । किं कुर्वन्, अदन भोजन कुर्वन् । पुनः किं कुर्वनः मन्चन वर्जयन । कां. हुङ्कारादिसञ्जां हुङ्कारखात्कार भ्रगुलचलनादि भः स्वाभिप्रायज्ञान । कम्यै, २ च इष्टभाजपाथः ।
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy