SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ 420 THE ESSENCE OF JAINA SCRIPTURES धम्मेण परिसबप्पा मापा गदि मुनसंपयोग हो । पाववि सिल्वाणसुहं सुहोबलुतो व सम्ममुहं ।।११।। पसुहोदपेण मावा कुणरो तिरियो भवीय ऐरइयो । दुक्खसहस्सेहिं सदा मभिदुदो भनि मतं ॥१२॥ प्रासयमावसमुत्थं विसयातीवं अगोषममणतं । अम्बुधिष्णं च सुहं मुर बमोगपसिवाणं ॥१३॥ सुनिस्विपयस्वमुत्तो संजमतवसंजुदो विगहरागो। समरणो सममुहदुक्यो भगियो सुद्धोवनोगो ति ॥१४॥ उपयोगविसुद्धो जो विगदावरसंतरायमोहरमो। नवो सयमेवावा मावि परं ऐषभूवारणं ॥१५॥ तह सो लाइसहावो सम्बार सबलोगपविहितो। मूदो सयमेवाना हबवि सर्वभु ति रिपट्ठिो ॥१६॥ भंगविहसोय भवो संभवपरिस्जिदो विलासोहि । वियदि तस्लेव पुरलो हिदिसंभवरणाससमवायो ॥१७॥ उप्पादो य विणासो बिनदि सास अनावस्स । परमाएल दु फेवि भट्टो खनु होवि सम्मू ॥१८॥ तं समरिष्टुं हुं अमरासुरप्पहाणेहि । जे सहति गोवा सि दुसाणि सोति ॥१८-१॥ पक्लीगधाविकम्मो प्रगतवरवीरिषो पहियतेखो। गायो प्रतिविमो सोसासं सोपपरिणदि ॥१६-२॥ सो मा पुस दुरसं केवलगाणिस्त एस्थि देहगई । जन्हा अदिवियर्स भाई जम्हा तं गेयं ॥२०॥ परिणमदो खतु खाएं पञ्चामा सम्भवम्बपण्णाया । सो व ते विजारादि उम्गहपुमाहि किरियाहि ॥२१॥
SR No.022313
Book TitleEssence Of Jaina Scriptures
Original Sutra AuthorN/A
AuthorJagdish Prasad Jain
PublisherKaveri Books
Publication Year2014
Total Pages508
LanguageEnglish
ClassificationBook_English
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy