SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ त्रिष० पर्व १०-सर्ग-१ ] 69 [ अध्याय-१नमस्ते दक्षिणीयाय, निर्विकाराय तायिने । वज्रऋषभनाराच-वपुषे तत्त्वदृश्वने ॥ १४ ॥ नमः कालत्रयज्ञाय, जिनेन्द्राय स्वयंभुवे । ज्ञानबलवीर्यतेजः-शक्त्यैश्वर्यमयाय ते ॥१५॥ आदिपुंसे नमस्तुभ्यं, नमस्ते परमेष्ठिने । नमस्तुभ्यं महेशाय, ज्योतिस्तत्त्वाय ते नमः ॥ १६ ॥ तुभ्यं सिद्धार्थराजेन्द्र-कुलक्षीरोदधीन्दवे । महावीराय धीराय, त्रिजगत्स्वामिने नमः ॥१७॥ - *श्रीनंदनमहामुनेः अन्तिमाराधना ज्ञानाचारोऽष्टधा प्रोक्तो, यः कालविनयादिकः । तत्र मे कोऽप्यतिचारो, योऽभूनिन्दामि तं त्रिधा ॥१॥ यः प्रोक्तो दर्शनाचारो-ऽष्टधा निःशंकितादिकः। तत्र मे योऽतिचारोऽभूत् , त्रिधाऽपि व्युत्सृजामि तम् ॥२॥ * पञ्चविंशतितमे भवे श्रीमहावीरपरमात्मनो जीवस्य ।
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy