SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ त्रि पर्व -८- सर्ग-९] 63 तुभ्यमभ्यर्णमोक्षाय, समक्षाऽशेषवस्तवे । विविधर्द्धिनिधानाय, द्वात्रिंशायाऽर्हते नमः हरिवंशः पवित्रोऽयं, पवित्रा भारती च भूः । यस्मिँश्चरमदेहस्त्व-मवातारीर्जगद्गुरो ! कृपाया एक आधारो, ब्रह्मणश्चैक मास्पदम् । ऐश्वर्यस्याऽऽश्रयश्चैक-स्त्वमेव त्रिजगद्गुरो ! भवतो दर्शनेनैवाऽ - तिमहिम्ना जगत्पते ! | देहिनां मोहविध्वंसा - देशना कर्म सिध्यति 3 विनैवकारणं त्राता, विना हेतुं च वत्सलः । विना निमित्तं भर्ता त्वं, हरिवंशैकमौक्तिकः अद्याऽपराजितादेतद्-भरतक्षेत्रमुत्तमम् | 4 शर्मणे यत्र लोकस्य, बोधिदस्त्वमवातरः नित्यं भजंतु त्वत्पादा, मानसे मम हंसताम् । चरितार्था भवतु च त्वगुणस्तवनेन गीः 9. [ अध्याय- ॥ २ ॥ ॥ ३ ॥ 11 8 11 ॥ ५ ॥ . ॥ ६ ॥ ॥ ७ ॥ 112 11
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy