SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ अध्याय-१] 44 [स्वाध्यायदोहन स्नात्रांऽगरागनेपथ्याऽऽ-कल्पप्रभृतिकल्पने । अधित्वन्मेऽधिकारोऽस्तु, सदाऽपि त्वत्प्रसादतः ॥८॥ *श्री अनन्तनाथ-जिनस्तक देहभाजां मनोवित्तं, विषयैस्तस्करैरिव । तावदुलंध्यते यावन्-न त्वमेषामऽधीश्वरः प्रसर्पत्कोपतिमिरं, दृशोऽन्धकरणं नृणाम् । दूरादपसरत्येव, त्वदर्शनसुधांऽजनात् ॥२॥ मानेन भूतेनेवाऽऽत्ता-स्तावदज्ञाः शरीरिणः । यावद्भवद्वचो मंत्र-इव तैर्न हि शुश्रुवे त्वत्प्रसादात् त्रुटन्माया-निगडानां शरीरिणाम् । संप्राप्ताऽऽर्जवयानानां, मुक्तिनं हि दवीयसी ॥४॥ यथा यथा देहभाजो, निरीहास्त्वामुपासते । चित्रं तथा तथा तेषा-मस्युत्कृष्टफलप्रदः संसारसरितो राग-द्वेषौ द्वे श्रोतसी इव । तद्द्वीप इव माध्यस्थ्ये, स्थीयते तव शासनात् ॥६॥ * समवसरणभुवि सौधर्मेन्द्रकृतः ।
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy