SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 40 महोर्मय इवेतश्च, नानादुः ख परंपराः । इतश्चाऽऽतरौद्रध्यान - मौर्वानल इवोच्चकैः अध्याय- १ ] [ स्वाध्याय दोहन इतश्च ममता वेत्र - वल्लीव स्खलनास्पदम् । इतश्च व्याधयोऽनल्पा, नक्रस्तोमा इवोद्धताः अस्मिन्नपारे संसारे, पारावारेऽतिदारुणे । पतितानुद्धर चिरात् प्राणिनः परमेश्वर ! परेषामुपकाराय, केवलज्ञानदर्शने । तवेमे त्रिजगन्नाथ !, तरोः पुष्पफले इव कृतार्थमद्य मे जन्म, कृतार्थो विभवोऽद्य मे । कर्तुं लेभे मयाऽयं यत्, त्वत्सपर्या महोत्सवः ३२ *श्री विमलनाथ - जिनस्तवः मोहेन तिमिरेणेव परितोऽपि प्रसारिणा । नितांतकोपनैर्नक्तं चरैरिव जटाधरैः बुद्धिसर्वस्वहरणैश्चार्वाकैस्तस्करैरिव । अत्यंतमायानिपुणैर्गोमायुभिरिव द्विजैः * मेरौ शक्रेन्द्रसंस्तुत: । 11 8 11 ॥ ५॥ ॥ ६ ॥ ॥ ७ ॥ ॥ ८ ॥ ॥ १ ॥ ॥ २ ॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy