SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ अध्याय- १ ] 38 [ स्वाध्यायदोहन जगत्त्रयस्य निःशेष- संतापहरणात् प्रभो ! | पादमूलं तवाऽशेष- च्छायाभ्योऽप्यतिरिच्यते 10 त्वत्पादपद्मयोभृंगी--भूय संप्राप्तसंमदः । नाऽहं भुक्त्यै न वा मुक्त्यै, स्पृहयालुर्जिनेश्वर ! ॥ ७ ॥ ॥ ६ ॥ भवे भवे भवदीयौ, चरणौ शरणं मम | अभ्यर्थये जगन्नाथ !, त्वत्सेवा किं न साधयेत् ? ॥ ८ ॥ ३० *श्री वासुपूज्यस्वामि-जिनस्तवः चक्रिणां नैव चक्रेण, न चक्रेणाऽर्धचक्रिणाम् । न चेशानस्य शूलेन, न वज्रेण ममाऽपि वा न चात्रैरपरेन्द्राणां यानि भेद्यानि जातुचित् । तानि कर्माणि भिद्यंते, दर्शनेनाऽपि नाथ ! ते नैव क्षीरोदवेलाभि-र्न प्रभाभिः क्षपापतेः । नैव वारिधराssसारैर्न च गोशीर्षचंदनैः 1 न वा निरंतरै: रंभा - Ssरामैः शाम्यंति ये खलु । सर्वे ते दुःखसंतापाः, शीर्यन्ते दर्शनेन ते * मेरौ कृताऽभिषेक इन्द्रः स्तौति । ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ 11 8 11
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy