SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ त्रिष० पर्व - ३ स्वर्ग-४-५ ] 25 [ अध्याय-१ 7 निर्वृतेः संवृतद्वार - समुद्घाटन कुंचिका । धन्यैः शरीरिभिर्देव !, श्रोष्यते तव देशना मन्मनस्युज्ज्वलाऽऽदर्श - सन्निभे ! भुवनेश्वर ! | त्वन्मूर्तिर्नित्य संक्रांता, भूयान्निर्वृत्तिकारणम् ॥ ८ ॥ १९ * श्री पद्मप्रभ - जिनस्तवः अस्मिन्नसारे संसारे, मरौ संचारिणां चिरात् । त्वदर्शनमभूदेव !, देहभाजां सुधाप्रपा रूपेणाप्रतिरूपं त्वाम-श्रांतं पश्यतां सताम् । कृतार्थेयं समभवद् – देवानां निर्निमेषता नित्यांधकारे प्रद्योतः सुखं निरयिणामपि । अभूत्ते तीर्थनाथत्व - रूपकस्य सुखं ह्यदः पुण्यैः संसारिणां देव !, कृपासारणिवारिणा । सिक्त्वा नयसि वृद्धित्वं, चिराद्वर्म महीरुहम् " जगत्त्रितयनाथत्वं, ज्ञानत्रितयधारिता । इदमाऽऽजन्मसिद्धं ते, शीतलत्वमिवांऽभसां * जन्माभिषेकक्षणे मेरुगिरौ शक्रदृब्धः । ॥ १ ॥ ॥ २ ॥ 11 3 11 11 8 11 ॥ ५ ॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy