SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ विष पर्व-२-सर्ग-२-३ ] 17 [ अभ्यास-1 *श्री अजितनाथ-जिनस्तवः जय त्रिभुवनाधीश !, जय विश्वैकवत्सल !। जय पुण्यलतोद्भेद-नवांबुद ! जगत्प्रभो ! ॥ १ ॥ स्वामिन् ! विमानाद्विजया-दवतीर्णोऽसि भूतले।। इदं जगत् प्रीणयितुं, सरिदोघ इवाऽचलात् ॥ २ ॥ बीजं मोक्षद्रमस्येव, ज्ञानत्रितयमुज्जवलम् । स्वामिन्नाऽऽजन्मसिद्धं ते, शीतलत्वमिवांऽभसः ॥ ३ ॥ ये त्वां त्रिभुवनाधीश !, धारयति सदा हृदि । संमुखीनाः श्रियस्तेषा-मादर्शप्रतिबिंबवत् ॥ ४ ॥ उल्बणैर्वाध्यमानानां, कर्मरोगैः शरीरिणाम् । दिष्टया त्वमऽगदंकारः, प्रतीकारकरोऽभवः ॥ ५ ॥ त्वदर्शनसुधासारा-स्वादस्य त्रिजगत्पते ! । मरुपांथा इव चयं, न तृप्यामो मनागपि ॥ ६ ॥ * जन्माऽभिषेकसमये मेरौ शन्द्रसंदृब्धः ।
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy