SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ विषष्टिः पर्व-१-सर्ग-६ ] 15 [ अध्याय-१ हत्त्वा घातीनि कर्माणि शेषकर्माण्युपेक्षसे । भुवनानुऽग्रहायैव मन्ये त्रिभुवनेश्वर ! ॥४॥ पादलनास्तव विभो ! लंघते भविनो भवम् । उदन्वंतं पक्षिराज-पक्षमध्यगता इव ॥५॥ जयत्यनंतकल्याण--दुमोल्लासनदोहदम् । विश्वमोहमहानिद्रा-प्रत्यूषं दर्शनं तव ॥६॥ त्वत्पदाऽभोजसंस्पर्शाद्दीयते कर्म देहिवाम् । इंदोर्मूदुभिराप्यौदंतिदंताः स्फुटंति हि ॥७॥ वृष्टिारिधरस्येव मृगांकस्येव चंद्रिका । जगन्नाथ ! प्रसादस्ते सर्वसाधारणः खलु ॥ ८॥ .. ११ *श्री आदिनाथ-जिनस्तवः त्वत्प्रभावास्तवीमि त्वामऽप्राज्ञोऽपिजगत्पते ! । शशिनं पश्यतां दृष्टि-मंदापि हि पटूयति ॥ १ ॥ * भरतनरेश्वरसंदृब्धः ।
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy