SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि० पर्व - १ सर्ग -६ ] - 13 [ अध्याय-१ देव ! त्वद्देशनावाग्भिर्गलंत्याऽऽशु शरीरिणाम् । कर्मपाशा जंबूफलानीव वारिदवारिभिः 6 1169 11 इदं याचे जगन्नाथ ! त्वां प्रणम्य मुहुर्मुहुः । त्वयि भक्तिस्त्वत्प्रसादादऽक्षयास्त्वब्धिवारिवत् ॥ ८ ॥ * श्री आदिनाथ - जिनस्तवः अपि सर्वात्मना ज्ञातुमशक्या योगिपुंगवैः । 7 स्तुत्याः क्व ते गुणाः स्तोता क्वाऽहं नित्यप्रमद्वरः ॥ १ ॥ 9 तथापि नाथ स्तोष्यामि यथाशक्ति भवद्गुणान् । दीर्घाऽध्वनि व्रजन् खंजः किं केनाऽपि निवार्यते १ ॥ २ ॥ 8 भवदुःखाSSतपक्लेश-- विवशानां शरीरिणाम् । छत्रच्छायायमानांऽप्रि-च्छाय ! त्रायस्व नः प्रभो ! ॥ ३ ॥ कृतार्थस्त्वं स्वयं नाथ ! कृते लोकस्य केवलम् । एवं विहरसे स्वार्थायोद्याति किम इस्करः ! ॥ ४ ॥ 10 * शक्रेन्द्रसंकलितः ।
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy