SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ अध्याय- १ - 1 9 [ स्वाध्यायदोहन त्वत्पद्ययमायातः करटी करटस्थलीम् । करेण केशरिकर, कृष्ट्वा कंडूयते मुहुः ॥ ११ ॥ इतश्च महिषमिव, महिषोऽयं मुहुर्मुहुः । स्नेहतो जिह्वया मार्ष्टि, हेषमाणमिमं हयम् लीलालोलितलांगूल, उत्कर्णो नमिताऽऽननः । घ्राणेन व्याघ्रवदनं जिघ्रत्ययमितो मृगः पार्श्वयोरग्रतः पश्चा-ललंतं निजपोतवत् । अयं तरुणमार्जारः समाश्लिष्यति मूषिकाम् ॥ १३ ॥ ॥ १२ ॥ 6 11 20 11 अयं च निर्भयो भोगं, कुंडलीकृत्य कुंडली । 5 अदभ्रबभ्रोरभ्यर्णे, निषीदति वयस्यवत् देव ! ये केचिदन्येऽपि, जीवाः शाश्वतवैरिणः । निर्वैरास्तेऽत्र तिष्ठति, त्वत्प्रभावोऽसमोह्ययम् ॥ १५ ॥ ॥ १४ ॥ ६ *श्री आदिनाथ - जिनस्तवः देवैरप्यपरिज्ञेयगुणं कः स्तोतुमीश्वरः ? त्वां स्तोष्यामस्तथापीश विलसद्बालचापलाः ॥ १ ॥ * अष्टापदपर्वते भरतभ्रातृभिः कृतः ।
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy