SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ अध्याय-१] 7 [स्वाध्यायदोहनदेवेह भरतक्षेत्र चिरं नष्टस्य सर्वथा । धमस्याऽसि प्ररोहाय, बीजमेकं तरोरिव ॥३॥ अनुत्तरसुराणां त्वं, तत्रस्थानामिह स्थितः। वेत्सि छिनत्सि संदेहं, न माहात्म्याऽवधिस्तव ॥४॥ फलं त्वद्भक्तिलेशस्य, निवासः स्वर्गभूमिषु । यत्सुराणां समग्राणां, महर्द्धिद्युतिभास्वताम् ॥५॥ देव ! त्वद्भक्तिहीनानां तपांस्यतिमहांत्यपि । अबोद्धणामिव ग्रंथा-ऽभ्यासः क्लेशाय केवलम् ॥ ६ ॥ यस्त्वां स्तवीति यो द्वेष्टि, समस्त्वमुभयो स्तयोः। शुभाऽशुभं फलं किंतु, भिन्नं चित्रीयते हि नः ॥ ७ ॥ धु श्रियापि न तोषो मे, नाथ! नाथाम्यदस्ततः । भगवन् ! भूयसी भूया-त्वयि भक्तिर्ममाऽक्षया ॥ ८ ॥ 11 - *श्री आदिनाथ-जिनस्तवः जयाऽखिलजगन्नाथ !, जय विश्वाऽभयप्रद !। जय प्रथमतीर्थेश , जय संसारतारण ! * समवसरणभुवि श्रीभरतनरेश्वरसंदृब्धः । ॥१॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy