SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अध्याय - १ ] 3 १ [ स्वाध्यायदोहन *श्री आदिनाथ - जिनस्तवः तुभ्यं नमस्तीर्थनाथ ! समाधीकृतविष्टप ! | कृपारससरिन्नाथ ! नाथ ! श्रीनाभिनंदन ! मत्यादिभिस्त्रिभिर्ज्ञानैः, सहोत्थैर्नाथ ! शोभसे । नंदनादिभिरुद्यानैरिव, मेरुमहीधरः देवेदं भारतं वर्ष, दिवोऽप्यद्याऽतिरिच्यते । त्रैलोक्य मौलिरत्नेन यदऽलंक्रियते त्वया त्रैलोक्यमौलिरत्नेन, असौ त्वज्जन्मकल्याण - महोत्सवपवित्रितः । आसंसारं जगन्नाथ !, वंद्यस्त्वमिव वासरः नारकाणामपि सुखं जज्ञे त्वजन्मपर्वणा । अर्हतामुदयः केषां न स्यात्संतापहारकः जंबूद्वीपस्य भरत क्षेत्रे नष्टो निधानवत् । त्वदाऽऽज्ञाबीज केनातः परं धर्मः प्रकाशताम् " ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ 11 8 11 ॥ ५ ॥ ॥ ६ ॥ त्वत्पाद प्राप्य संसारं, तरिष्यंति न केऽधुना ? | अयोsपि यानपात्रस्थं, पारं प्राप्नोति वारिधेः ॥ ७ ॥ * भगवतो जन्मसमये सौधर्मसभायां शकेन्द्रसंरब्धः ।
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy