SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ ( ३६ ) यस्त्वां स्तौतीह भगवस्तस्याऽप्येषोऽन्तिमो भवः । शुश्रूषते ध्यायति वा, यः पुनस्तस्य का कथा ? ॥८॥ १ *श्री ऋषभादितीर्थकृतां स्तवः । कल्याणैः पंचभिर्दत्तसुखाय श्वभ्रिणामपि । जगत्सुखकर ! नमस्तुभ्यं त्रिजगदीश्वर ! ॥१॥ स्वामिन् ? विश्वजनीनेन त्वया विहरताऽन्वहम् । रविणेवाऽनुग्रहीतं, चराचरमिदं जगत् ॥२॥ अप्यार्याणामनार्याणां, प्रीतये व्यहरँश्विरम् । गतिः परोपकाराय, भवतः पवनस्य च ॥३॥ उपकर्तुमिहाऽन्येषां, व्यहार्भिगवंश्चिरम् मुक्तौ कस्योपकाराय, गतोऽसि परमेश्वर ? ॥४॥ लोकायमद्य लोकामं, भवता यदधिष्ठितम् । मर्त्यलोकोऽयमद्यैव, मर्त्यलोकस्त्वयोज्झितः ॥५॥ अद्याऽपि साक्षात् त्वमसि, तेषां भव्यशरीरिणाम् । विश्वानुगृहकरिणी, देशनां ये स्मरन्ति ते * श्रीऋषभप्रभोर्निर्वाणादनन्तरं श्रीभरतनरदेवेन अष्टापदादौ विहितः
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy