SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ [ अध्याय-३ साधारण जिनस्तवनम् ] 185 श्री चतुर्विंशति-जिनस्तवः सुरकिन्नरनागनरेन्द्रनतं, प्रणमामि युगादिजिनमजितं । संभवमभिनंदनमथसुमति, पद्मप्रभमुजवलधीरमति ॥ १ ॥ वंदे च सुपार्श्वजिनेन्द्रमहं, चंद्रप्रभमष्टकुकर्मदहं । सुविधिप्रभुशीतलजिनयुगलं, श्रेयांसमशंसयमतुलबलं ।। २ ।। प्रभुमर्चय नृपवसुपूज्यसुतं, जिनविमलमनन्तमभिज्ञनतं । तं धर्ममधर्मनिवारिगुणं, श्रीशान्तिमनुत्तरशान्तिगुणम् ॥३॥ कुंथुश्रीअरमल्लीजिनान् , मुनिसुव्रतनमिनेमीस्तमसिदिनान् । श्रीपार्श्वजिनेन्द्रमिभेन्द्रसम, वंदे जिनवीरमभीरुतमम् ॥ ४॥ इति नागकिन्नरनरपुरंदरवंदितक्रमपंकजा, निर्जितमहारिपुमोहमत्सरमानमदमकरध्वजा । विलसंति सततं सकलमंगलकेलिकाननसन्निभा, सर्वे जिना मे हृदयकमले राजहंससमप्रभा ॥ इति स्वाध्यायदोहनग्रन्थः समाप्तः ॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy