SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ श्री गौतमस्वामी - स्तवः ] 183 [ अध्याय-३ सुलसाजीवं वंदे पनरसमं निम्ममत्तजिणनामं । रोहिणिजीवं नमिमो सोलसमं चित्तगुत्तं ति सत्तरसमं च वंदे रेवतीजीवं समाहिनामाणं । संवर मट्ठारसमं सयाणिजीवं पणिवयामि दीवायणस्स जीवं जसोहर वंदिमो इगुणवीसं । कन्हाजिय गयतन्हं वीसइमं विजयमभिवंदे इगवीसइमं नारयजीवं देवं च मल्लिनामाणं । देवजिणं बावीसं अम्मडजीवस्स वंदे हं ॥ १५ ॥ ॥ १६ ॥ 11 26 11 ॥ १८ ॥ ॥ १९ ॥ अमरजीवं तेवीसं अणतविरियं जिणं वंदे । तह साइबुद्धिजीवं चडवीसं भद्दजिणनामं इह भर कालत्ति बावत्तरिजिणवरा सुनामेहिं । सिरिचंदसूरिथुणिआ सुहयकरा हुंतु सयकालं ॥ २० ॥ श्री गौतमस्वामि- स्तवः श्रीइन्द्रभूर्ति वसुभूतिपुत्रं, पृथ्वीभवं गौतम गोत्ररत्नं । स्तुवन्ति देवासुरमानवेन्द्राः, स गौतमो यच्छतु वांछितं मे ॥ १ ॥ श्रीवर्द्धमाना त्रिपदीमवाप्य, मुहूर्तमात्रेण कृतानि येन । अङ्गानि पूर्वाणि चतुर्दशापि, स गौतमो यच्छतु वांछितं मे ॥ २ ॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy