SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ 180 यदाहन अध्याय-३ ] [ स्वाध्यायदोहनभानंदितसुरवरपुन्नाग, नागरमानसहंसं रे । हंसगति पंचमगतिवासं, वासवविहिताशंसं रे ॥४॥ शंसंतपदवचनमनवमं, नवमंगलदातारं रे । तारस्वरमघघनपवमानं, मानसुभटजेतारं रे इत्थं स्तुतः प्रथमतीर्थपतिः प्रमोदाच्छीमद्यशोविजयवाचकपुंगवेन ॥ श्रीपुंडरीकगिरिराजविराजमानो । मानोन्मुखानि वितनोतु सतां सुखानि (२) श्रीमरुदेवातनुजन्मानं, मानवरत्नमुदारं रे । दारैस्सह हरिभिः कृतसेवं, सेवकजनसुखकारं रे ॥१॥ कारणगंधमृतेऽपि जनानां, नानासुखदातारं रे । तारस्वररसजितपरपुष्टं, पुष्टशमाकूपारं रे ॥२॥ पारंगतमिह जन्मपयोधे, योधेहितगुणधीरं रे। धीरसमूहस्संस्तुतचरणं, चरणमहीरुहकीरं रे कीरनसं यशसा जितचंद्र, चंद्रामलगुणवासं रे। वासवह्रदयकजाहिमपादं, पादपमिवसच्छायं रे ॥४॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy