SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ साधारणजिनस्तवनम् ] 177 [ अध्याय-३ नहि गुणमगुणं वा संश्रितानां महान्तो, निरुपमकरुणाः सर्वथा चिन्तयन्ति ॥३२॥ प्राप्तस्त्वं बहुभिः शुभैत्रिजगतश्चडामणिदेवता, निर्वाणप्रतिभूरसावपि गुरुः श्रीहेमचंद्रप्रभुः।। तन्नातः परमस्ति वस्तु किमपि स्वामिन् ? यदभ्यर्थये, किन्तु त्वद्वचनादरः प्रतिभवम् स्ताद्वर्द्धमानो मम ॥ ३३॥ श्री लोडणपार्श्वनाथ-जिनस्तवः प्रभुलोडणपार्श्वजिनं सुकरं, भवपापतमोभरदूरकरम् । सततं जनसंततिशांतिकरं, जनतार्चितसुंदरपादधरम् ॥१॥ भविकाम्बुजवारविबोधकरं, नमतां नरनिर्जरदुःखहरम् । भवतां गुणकाननवारिभरं, भववारिधिपोतसमं सुचिरम् ॥२॥ जगतां जनसंततिजन्महरं, सकलं शिवदं सुखवारकरम् । यशसा किल निर्जितशीतकर, जितमन्मथमानमनंतकरम् ॥३॥ जयकारीयशोधनधीप्रवरं, भवभीममहोदधिभीतिहरम् । दशनच्छवितर्जितपद्मवरं, मनुजेप्सीतकार्यविधानपरम् ॥४॥ १२
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy