________________
अध्याय-३ ]
168
[ स्वाध्यायदोहन
मैत्री परहिते चिन्ता, परार्तिच्छेदधीः कृपा ।
मुदिता सद्गुणे तुष्टिर्माध्यस्थं पाप्युपेक्षणम् ॥ ४९ ॥
क्षिप्तोऽपि लघुकर्माधः स्यादुच्चैस्तुम्बवज्जले ।
9
अश्मवद् गुरुकर्मा तु, नीतोऽप्यूर्ध्वमधो व्रजेत् ॥ ५० ॥
निर्माय स्वभवं चैत्यं, आदिमध्यान्त सुन्दरम् । निर्वाहकलशं कोऽप्यारोप्य, कीर्तिध्वजां नयेत् ॥ ५१ ॥
श्री हृदयप्रदीप त्रिंशिका
शब्दादिपञ्चदिषयेषु विचेतनेषु, योऽन्तर्गत हृदि विवेककलां व्यनक्ति । यस्माद् भवान्तरगतान्यपि चेष्टितानि, प्रादुर्भवन्त्यनुभवं तमिमं भजेथाः॥ १ ॥
जानन्ति केचिन्नतु कर्तुमीशाः, कर्तुं क्षमा ये न च ते विदन्ति । जानन्ति तत्त्वं प्रभवन्ति कर्त्तु, ते केऽपि लोके विरला भवन्ति । २
सम्यग् विरक्तिर्ननु यस्य चित्ते, सम्यग् गुरुर्यस्य च तस्त्ववेत्ता । सदानुभूत्या दृढनिश्चयो यः, तस्यैव सिद्धिर्न हि चापरस्य ॥ ३॥