SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ श्री पार्श्वनाथ च० ] 159 [ अध्याय-३ अर्हतः शरणं सिद्धान्, शरणं शरणं मुनीन् । उदीरितं केवलिभिर्धर्मं शरणमाश्रय ॥ १९ ॥ जिनधर्मो मम माता, गुरुस्ततोऽथ सोदराः । साधवः साधर्मिकाश्च, बन्धवस्त्विति चिन्तय ॥ १८ ॥ जीवघाता-नृता - दत्त-मैथुना-रम्भवर्जनम् । त्रिविधं त्रिविधेनाऽपि, प्रतिपद्यस्वभावतः अष्टादशानां त्वं पापस्थानकानां प्रतिक्रमम् | कुरुष्वाऽनुसर स्वान्ते, परमेष्ठिनमस्त्रियाम् ऋषभादींस्तीर्थकरान्नमस्य निखिलानपि । भरतैरावतविदेहाऽर्हतोऽपि नमस्कुरु आचार्येभ्यः पञ्चविधाचारेभ्यश्च नमस्कुरु | यैर्धार्यते प्रवचनं भवच्छेदसदोद्यतैः ॥ १७ ॥ ॥ २० ॥ ॥ २१ ॥ तीर्थधो नमस्कारो, देहभाजां भवच्छिदे । भवति क्रियमाणः सन् बोधिलाभाय चोच्चकैः ॥ २२ ॥ सिद्धेभ्यश्च नमस्कारों, भगवद्भयो विधीयताम् । कर्मैोऽदाहि यैर्ध्यानाग्निना भवसहस्रजम् ॥ २३ ॥ ॥ २४ ॥ श्रुतं बिभ्रति ये सर्वं, शिष्येभ्यो व्याहरन्ति च । तेभ्यो नम महात्मभ्य, उपाध्यायेभ्य उच्चकैः ॥ २५ ॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy