SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ श्री पार्श्वनाथ च०] 155 [ अध्याय-३जघन्या सा तु वेद्यस्य, मुहूर्ता द्वादश स्मृताः । नाम्नो गोत्रस्य चाष्टान्तर्मुहूर्त शेषकर्मणाम् ॥ २२ ॥ यथाप्रवृत्तिकरणात्, कर्माण्यात्माऽखिलान्यपि । अस्यैककोटाकोट्यन्तःस्थितीनि कुरुते सदा ॥ २३ ॥ अपूर्वकरणात् तेषां, तदा प्रन्थि भिनत्त्यसौ । प्राप्यानिवृत्तिकरणं, सम्यक्त्वं लभते ततः ॥ २४ ॥ तेन प्राप्यामृतेनेव, सञ्चैतन्यं सुखीभवेत् । लब्धाऽऽस्वाद इवाधत्ते, जिनधर्मे मनः शनैः ॥ २५ ॥ ग्रहस्थ--यतिधर्म च, प्रवृद्ध्या प्राप्नुवन्नथ । धौतकर्ममलस्तेन, लभते परमं पदम् *श्री पार्श्वनाथ जिनस्तवः एकः पुरुषसिंहस्त्वं, मोहमत्तेभनिग्रहात् । इतीव विदधे नाथ ! सिंहासनमिदं सुरैः राग-द्वेषमहाशत्रु-जयोत्थयशसी इव । चकास्तश्चामरे शुभ्रे, पक्षयोरुभयोस्तव ॥ २॥ * श्री अश्वसेननृपतिःस्तौति,
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy