SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ अध्याय- २ ] [ स्वाध्यायदोहन हितोपदेशात् सकलज्ञकॢप्तेर्मुमुक्षुसत्साधुपरिग्रहाच्च । पूर्वापरार्थेष्वविरोधसिद्धेस्त्वदागमा एव सतां प्रमाणम् ॥ ११॥ 7 110 क्षिप्येत वाऽन्यैः सदृशीक्रियेत वा, तवाङ्गिपीठे लुठनं सुरेशितुः । इदं यथावस्थितवस्तुदेशनं, परैः कथङ्कारमपाकरिष्यते ? ॥ १२ ॥ 8 तद्दुःषमाकालखलायितं वा, पचेलिमं कर्म भवानुकूलम् | 9 उपेक्षते यत्तव शासनार्थमयं जनो विप्रतिपद्यते वा ॥ १३ ॥ 10 परः सहस्राः शरदस्तपांसि युगान्तरं योगमुपासतां वा । तथापि ते मार्गमनापतन्तो, न मोक्ष्यमाणा अपि यान्ति मोक्षम् ॥ १४ ॥ अनात जाड्यादिविनिर्मितित्व सम्भावनासम्भविविप्रलम्भाः । परोपदेशाः परमाप्तक्लृप्त—पथोपदेशे किमु संरभन्ते ? ॥ १५ ॥ यदार्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारि शिष्यैः । 11 न विप्लवोऽयं तत्र शासनेऽभूदहो ! अधृष्या तत्र शासनश्रीः || १६ || देहाद्ययोगेन सदाशिवत्वं, शरीरयोगादुपदेशकर्म । 12 परस्परस्पर्धि कथं घटेत, परोपक्लुतेष्वधिदैवतेषु प्रागेव देवान्तरसंश्रितानि, रागादिरूपाण्यवमान्तराणि । #मोहभ्यां करुणामपीश !, समाधि माध्यस्थ्ययुगाश्रितोऽसि ॥ १८ ॥ 13 11 30 11
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy