SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ अध्याय-२] 94 [ स्वाध्यायदोहनइतश्चानादिसंस्कारमूछितो मूर्छयत्यलम् ।। रागोरगविषावेगो, हताशः करवाणि किम् ? ॥२॥ रागाहिगरलाघ्रातोऽकार्ष यत्कर्मवैशसम् । तद्वक्तुमप्यशक्तोऽस्मि, धिग्मे प्रच्छन्नपापताम् ॥ ३ ॥ क्षणं सक्तः क्षणं मुक्तः, क्षणं क्रुद्धः क्षणं क्षमी । मोहाद्यैः क्रीडयेवाहं, कारितः कपिचापलम् ॥४॥ प्राप्यापि तव सम्बोधि, मनोवाक्कायकर्मजैः । दुश्चेष्टितैर्मया नाथ ! शिरसि ज्यालितोऽनलः ॥५॥ त्वय्यपि त्रातरि त्रातयन्मोहादिमलिम्लुचैः। रत्नत्रयं मे हियते, हताशो हा ! हतोऽस्मि तत् ॥६॥ भ्रान्तस्तीर्थानि दृष्टस्त्वं, मयैकस्तेषु तारकः । तत्तवांहौ विलग्नोऽस्मि, नाथ ! तारय तारय ॥७॥ भवत्प्रसादेनैवाहमियती प्रापितो भुवम् । औदासीन्येन नेदानी, तव युक्तमुपेक्षितुम् ॥८॥ ज्ञाता तात ! त्वमेवैकस्त्वत्तो नान्यः कृपापरः । नान्यो मत्तः कृपापात्रमेधि यत्कृत्यकर्मठः ॥ ९ ॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy