________________
पण्याय-२ ]
92 [स्वाध्यायदोहनतथा परे न रज्यन्त, उपकारपरे परे । यथाऽपकारिणि भवानहो ! सर्वमलौकिकम् ॥५॥
हिंसका अप्युपकृता, आश्रिता अप्युपेक्षिताः । इदं चित्रं चरित्रं ते, के वा पर्यनुयुञ्जताम् ॥६॥ तथा समाधौ परमे, त्वयाऽऽत्मा विनिवेशितः। सुखी दुःख्यस्मि नास्मीति, यथा न प्रतिपन्नवान् ॥ ७ ॥
ध्याता ध्येयं तथा ध्यानं, त्रयमेकात्मतां गतम् । इति ते योगमाहात्म्यं, कथं श्रद्धीयतां परैः ? ॥८॥
जगज्जैत्रा गुणास्त्रातरन्ये तावत्तवासताम् । उदात्तशान्तया जिग्ये, मुद्रयैव जगत्रयी ॥१॥ मेरुस्तृणीकृतो मोहात्पयोधि!ष्पदीकृतः। गरिष्ठेभ्यो गरिष्टो यैः, पाप्मभिस्त्वमपोहितः ॥२॥ च्युतश्चिन्तामणिः पाणेस्तेषां लब्धा सुधा मुधा । यैस्त्वच्छासनसर्वस्वमज्ञानात्मसात्कृतम्