SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ पर्याप्त्यधिकारः। •rmavinmarrrrrrndhrrrrrrrrrrrr mmmmmmmmmmmmmmmm डितश्रेण्येकभागमात्राः १३ । तेभ्यश्च द्वितीयपृथिवीनारकेभ्यः प्रथमपृथिवीनारका असंख्यातगुणा घनांगुलद्वितीयवर्गमूलमात्राः श्रेणयः३ इति ॥१७२॥ तिर्यग्गतावल्पवहुत्वमाहःथोवा तिरिया पंचदिया दुचउरिदिया विसेसहिया। वेइंदिया दु जीवा तत्तो अहिया विसेसेण ॥१७३॥ तत्तो विसेसअहिया जीवा तेइंदिया दु णायव्वा । तेहिंतोणंतगुणा भवंति एइंदिया जीवा ॥ १७४ ॥ स्तोकाः तिर्यंचः पंचेंद्रियास्तु चतुरिंद्रिया विशेषाधिकाः । द्वींद्रियास्तु जीवाः ततः अधिका विशेषेण ॥ १७३ ॥ ततो विशेषाधिका जीवाः त्रींद्रियास्तु ज्ञातव्याः । तेभ्योऽनंतगुणा भवंति एकेंद्रिया जीवाः ॥ १७४ ॥ टीका-तिर्यंचः पंचेंद्रियाः स्तोकाः प्रतरासंख्यातभागमात्राः ३ । तेभ्यश्च पंचेंद्रियेभ्यश्चतुरिंद्रिया विशेषाधिकाः स्वराश्यसंख्यातभागमात्राः | तेभ्यश्चतुरिंद्रियेभ्यो वीन्द्रिया विशेषाधिकाः GON विशेषाः पुनः स्वराश्यसंख्यातभागमात्राः || तेभ्यश्च द्वीन्द्रियेभ्यस्त्री न्द्रिया विशेषाधिकाः विशेषः पुनः स्वराश्यसंख्यातभागमात्रः futodaal Loodoo तेभ्यश्च त्रीन्द्रियेभ्योऽनंतगुणाः भवंत्येकेंद्रिया जीवा ज्ञातव्याः इति ॥ १७३-१७४ ॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy