SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ मूला चारे - ख्याताः श्रेणयः घनांगुलंकिंचिन्न्यूनाद्वितीयवर्गमूलमात्राः, द्वितीयादिषु सप्तम्यतासु श्रेण्यसंख्येयभागमात्राः, द्वितीयादिषु सर्वासु पुनः सासादनस· म्यंमिथ्यादृष्ट्यसंयताः पत्योपमासंख्यातभागमात्राः, तिर्यग्गतौ मिथ्यादृष्टोऽनंतानंता सासादनादिसंयतासयतांताः पल्योपमासंख्येयसागरप्रमिताः मध्यगतौ मिथ्यादृष्टयो मनुष्याः श्रेण्यसंख्येयभागप्रमिताः स चासंख्येयभागः असंख्याताः योजनकोट्यः, सासादनसम्यग्दृष्टयो द्विपंचाशत्कोटीमात्राः सम्यङ्गमिथ्यादृष्टयश्वतुरुत्तरैककोटीशतमात्राः, असंयतसम्यग्दृष्टयः सप्तकोटीशतमात्राः संयतात्रयोदशकोटीमात्राः प्रमत्ताः पंचकोटयस्त्रिनवतिलक्षाधिका अष्टानवातिसहस्राधिकाः षडुत्तरद्विशताधिकाश्च, अप्रमत्ता दे कोट्य षण्णवतिलक्षाधिके नवनवतिसहस्रधिके शतत्र्यधिके च, चत्वार उपशमकाः प्रत्येकं प्रवेशेन एको वा द्वौ वा त्रयो वोत्कर्षेण चतुःपंचाशत्स्वकालेन समुदिता द्वे शते नवत्यधिके चत्वारः क्षपका अयोगिकेवलिनश्च प्रत्येकं एको वा द्वौ वा त्रयो वोत्कृष्टेनाष्टोत्तरशतं स्वकालेन समुदिताः पंचशतान्यष्टानवत्यधिकानि सयोगिकेवलिनः अष्ट शतसहस्राणि अष्टानवतिसहस्राधिकानि द्व्यधिक पंच - शताधिकानि च अष्ट मिद्धसमया भवंति तत्रोपशमश्रेण्यां प्रवेशन जघन्येनैकेनादिं कृत्वोत्कृष्टेनैकैकसमये षोडश चतुर्विंशतिस्त्रिंशत् षटत्रिंशद्विचत्वारिंशदष्टचत्वारिंशच्चतुःपंचाशदिति, एवं क्षपकश्रेण्यां एतदेव द्विगुणं द्वात्रिंशदष्टचत्वारिंशच्छष्टिः द्वासप्रतिश्चतुरशीतिः षण्णवतिरष्टोत्तरशतं च वेदितव्यं प्रत्येकं सिद्धसमयं प्रति । देवगतौ देवा मिथ्यादृष्टय ज्योतिष्कव्यंतरा असंख्याताः श्रेणयः प्रतरासंख्येयभागप्रमिताः श्रेणेः संख्येयप्रमितांगुलैर्भागे हृते यल्लब्धं तावन्मात्राः श्रेणयः भवनवासिन असंख्याताः श्रेणयः घनांगुलप्रथम वर्गमूलमात्राः सौधर्मा देवा मिथ्यादृष्टोऽसंख्येयाः श्रेणयः घनांगुलततीयवर्गमूलमात्राः सनत्कुमारा २८४ षु मिथ्यादृष्टयः श्रेय: संख्येयभागप्रमिता असंख्यातयोजनकोटीप्रदेशमात्राः सर्वेष्वेतेषु सासादन सम्यङ्किथ्यादृष्ट्यसयताः प्रत्येकं पत्योपमासंख्येयभाग प्रमिताः शेषासु मार्गणास नपुंसकमत्यज्ञानश्रुताज्ञान काययोग्यचक्षुर्दर्शनक
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy