SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ वृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥ २ ॥ बाहिरजोगविरहिओअब्भंतर जोगझाणमालीणो जह ताम्हि देसयाले अमूढसण्णो जहसु देहं ॥ ८९॥ बाह्ययोगविरहितः अभ्यंतरयोगध्यानमालीनः । यथा तस्मिन् देशकाले अमूढसंज्ञः जहीहि देहम् ॥ ८९ वाहिरजोगविरहिदो- वाह्याश्च ते योगाश्च बह्ययोगा अभ्रावकाशादयस्तै विरहितो हीनो वाह्ययोगविरहितः । - ब्भंतरजोगझाणमालीणो - अभ्यंतरयोगं अन्तरंग परिणाम ध्यानं एकाग्रचिन्ता निरोधनं प्रालीनः प्रविष्ठः । जह-यथा । तम्हि - तस्मिन् । देसयाले - देशकाले संन्यासकाले । अमूढ सरणो- श्रमूढसंज्ञः श्राहारादिसंज्ञारहितः । जहसु-जहीहिं त्यज । देहं - शरीरं । वाह्ययोगविरहितोऽपि, अभ्यन्तरध्यानयोगप्रविष्टः सन् तस्मिन देशकाले अमूढसंज्ञो यथा भवति तथा शरीरं जहीहि ॥ ८९ ॥ श्रमूढसंज्ञके शरीरत्यागे सति किं स्यात् ! इत्यतः माहहंतूण रागदासे छे तूण य अट्ठकम्म संकलियं । जम्मणमरणरहट्टं भेत्तृण भवाहिं मुच्चिहसि ॥९० हत्वा रागद्वेषौ छित्त्वा च अष्टकर्मशृंखलां जन्ममरणारहहं भित्त्वा भयेभ्यो मोक्ष्यसे ॥ ९० ॥ इंतूण - हत्वा । रागदोसे- रागद्वेषौ अनुरागामीती । छे
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy