________________
वृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥ २॥ ६३ तथा आलोचयितव्यं मायां मृषां च मुक्त्वा॥५६॥ __जह-यथा। बालो-बालः पूर्वापरविवेकरहितः । जप्पंतोजल्पन् । कज-कार्य स्वप्रयोजनं । अकज च-अकार्य प्रप्रयोजनं अकर्तव्यं च । उज्जुयं-अजु अकुटिलं । भणइ-भणति । तह-तथा । आलोचेयव्यं-पालोचयितव्यं । मायामोसं च-मायां मृषां च अपन्हवासत्यं च । मोत्तण-मुक्त्वा । यथा कश्चिद्धालो जल्पन् कुत्सितानुष्ठानमकुत्सितानुष्ठानं च ऋजु भणति, तथा मायांमृषां च मुक्त्वा लोचयितव्यमिति ।
यस्यालोचना क्रियते स किंगुणविशिष्ट आचार्य इति चेदत आहणाणम्हि दंसणम्हियतवे चरिते य चउसुविअकंपो धीरोआगमकुसलोअपरस्सावीरहस्साणं॥७॥ ज्ञाने दर्शने च तपसि चरित्रे च चतुषु अपि अकंपः । धीरः आगमकुशलः अपरश्रावी रहस्यानाम् ॥५७॥
णाणहि-ज्ञाने । दसणं हि य-दर्शने च । तवे तपसि । चरित्ते य-चरित्रे च । चउसुवि-चतुर्वपि । अकंपो-अकंपोऽधृष्यः । धीरो-धीरो धेर्योपेतः । श्रागमकुसलो-पागमकुशलः स्वसमयपरसमयविचारदक्षः । अपरिस्साई-अपरिश्रावी आलोचितं न कस्यचिदपि कथयति । रहस्साणं-रहसि एकान्ते भवानि रहस्यानि गुह्यानुष्ठितानि । ज्ञानदर्शनतप. श्चारित्रेषु चतुर्वपि सम्यकस्थितो यो रहस्यानामपरिश्रावी