________________
सुलाचारे। ....आदा-प्रात्मा । हु-स्फुटं । मझ-मम । णाणे-जाने। प्रादा-मात्मा । मे-मम । दंसणे-दर्शने तत्वार्यश्रद्धाने आलोके वा । चरित्ते य-चारित्रे च पापक्रियानिवृत्तौ । आदा आत्मा । पञ्चक्खाणे-प्रत्याख्याने । आदा-आत्मा। मे-मम । संवरे-प्रास्रवनिरोधे । जोए -जोगे शुभव्यापारे ॥ एओ य मरइ जीवो एओ य उववजा । एयस्स जाइमरणं एओ सिज्झइ णीरओ॥४७॥ एकश्च म्रियते जीव एकश्च उत्पद्यते । एकस्य जातिमरणं एकः सिद्ध्यति नीरजाः ॥४७॥ ___ एओ य-एकश्वासहायश्च । मरइ-म्रियते शरीरत्यागं करोति । जीवो--जीवः चेतनालक्षणः । एत्रो य-एकश्च । उववजइ--उत्पद्यते । एयस्स--एकस्य । जाइ -जातिः । मरणं - मृत्युः । एओ--एकः । सिज्झइ--सिद्धयति मुक्तो भवति । जीरओ--नीरजाः कर्मरहितः । एओ मे सस्सओ अप्पाणाणदंसणलक्खणो। सेसा मे बाहिरा भावा सब्बे संजोगलक्षणा । एको मे शाश्वत आत्मा ज्ञानदर्शनलक्षणः । शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः ॥ ४८ ॥ ___एग्रो-एकः । मे--मम । सस्सओ शाश्वतो नित्यः । अप्पा--प्रात्मा । णाणदसणलक्षणो -ज्ञानं च दर्शनं चबा