SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ मूलागरेकायोत्सर्गनियुक्तिरेषा कथिता मया समासेन, संयमतपोद्धिमिच्छतां निर्ग्रन्थानां महर्षीणामिति, नात्र पौनरुक्त्यमाशंकनीयं द्रव्यार्थिकपर्यायार्थिकशिष्यसंग्रहणात्सूत्रवानिकस्वरूपेण कथनाचेति ॥ १८६ ॥ षडावश्यकचूलिकामाहसव्वावासणिजुत्तोणियमा सिद्धोति होइणायब्वो। अह णिस्सेसं कुणदि णणियमा आवासया होति॥ सर्वावश्यकानयुक्तः नियमात् सिद्ध इति भवति ज्ञातव्यः । अथ निश्शेषाणि करोति न नियमात् आवासका भवंति ॥ १८७ ॥ भावश्यकानां फलमाह,-अनया गथया सरावश्या. कैनियुक्तः संपूर्णैरस्खलितः संपताघावश्यकैरुधुक्तः परिणवो नियमात निश्चयेन मिद्ध इति भवति ज्ञातव्यो भाविनि वर्चमानबहुपचारोऽन्तर्मुहर्ता सिद्धो भवति, अथ वा सिद्ध एव सर्वावश्यकर्युक्तः संपूर्णो नान्य इत, अथ पुनः शेषात् , स्तोकान निर्गतानि निःशेषाणि न स्तोकरहितानि सावशेषाणि न संपूर्णानि करोत्यावश्यकानि तदा तस्य नियमानि. श्रयात् आवासकाः स्वर्गाद्यावासा भवन्ति तेनैव भवेन न मोक्षः स्यादिति यदि सविशेषानियमात्करोति तदा तु सिदा
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy