SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ BE मूलाचारउद्देशे निर्देशे स्वाध्याये बंदनायां प्रणिधाने। सप्तविंशतिरुच्छ्वासाः कायोत्सर्गे कर्तव्याः ॥ १६४ उद्देशे ग्रन्यादिप्रारम्भकाले निर्देशे प्रारब्धग्रन्यादिसमासौ च कायोत्सर्गे सप्तविंशतिरुन्छ्वासाः कर्तव्यास्तथा स्वा. ध्याये स्वाध्यायविषये कायोत्सर्गास्तेषु च सप्तविंशतिरुच्छ्वासाः कर्तव्यास्तथा बन्दनायां ये कायोत्सर्गास्तेषु च प्रणिधाने च मनोविकारे चाशुभपरिणामे तत्क्षणोत्पन्ने सप्तविंशतिरुच्छ्वासाः कायोत्सर्गे कर्तव्या इति ।। १६४ ॥ एवं प्रतिपादितक्रमे कायोत्सर्ग किमर्थमधितिष्ठन्तीत्याहकाओसग्गंइरियावहादिचारस्स मोक्खमग्गम्मि वोसट्टचत्तदेहा करंति दुक्खक्खयट्ठाए। कायोत्सर्ग ईर्यापथातिचारस्य मोक्षमार्गे। व्युत्सृष्टत्यक्तदेहाः कुर्वति दुःखक्षयाथं ॥ १६५ ॥ ईपिथातीचारनिमित्त कायोत्सर्ग मोक्षमार्गे स्थित्वा व्युत्सृष्टत्यक्तदेहाः सन्तः शुद्धाः कुर्वन्ति दुःखक्षयार्थमिति ॥ नथा;भत्ते पाणे गामंतरे य चदुमामिवरिसचरिमेसु । णाऊण ठंति धीरा घणिदं दुक्खक्खयट्ठाए ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy