SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ मूलाचारे दाद्याश्रितस्य गुप्यादिव्यतिक्रमेण च यत्कर्म तस्य कर्मणो निघातनाय कायोत्सर्गमधितिष्ठामि कायोत्सर्गेण तिष्ठामीति संबन्ध:, अथ वैकपदस्थितस्यापि रागद्वेषाभ्यामतीचारो भवति यतः किं पुनर्भ्रमति ततो घातनार्थं कर्मणां तिष्ठामीति ।। १५७ ।। २४४६४ पुनरपि कायोत्सर्गकारणमाह; - जे केई उवसग्गा देवमाणुसतिरिक्खचेदणिया । ते सव्वे अधिआसे काओसग्गे ठिदो संतो || ये केचन उपसर्गा देवमानुषतिर्यगचेतनिका: । तान् सर्वान् अभ्यासं कायोत्सर्गे स्थितः सन् ॥ १५८ देवमनुष्य तिर्यक्कृता अचेतना विद्युदशन्यादयस्तान् सर्वानध्यासे सम्यग्विधानेन सहेऽहं कायोत्सस्थितः सन् उपसर्गेष्वागतेषु कायोत्सर्गः कर्त्तव्यः कायोत्सर्गेण वा स्थितस्य यद्युपसर्गाः समुपस्थिताः भवन्ति तेऽ पि सहनीया इति ॥ १५८ ॥ कायोत्सर्गप्रमाणमाह- - संवच्छरमुकस्सं भिण्णमुहुत्तं जहण्णयं होदि । सेसा काओसग्गा होंति अणेगेसु ठाणेसु ॥ १५९
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy